वसईनगरे भाजपायाः विकास यात्रायै नूतन बलम् अलभत - स्नेहा दुबे-पंडितः
Shiv Sena (Uddhav) leaders join BJP in Vasai
पक्ष प्रवेश समारोह के दौरान विधायक स्नेहा दुबे-पंडित।


- पक्षप्रवेश समारोहे विधायकः वर्धितः कार्यकर्तॄणाम् उत्साहः

मुंबई, 13 अक्टूबरमासः, (हि. स.)।आगामिनगरनिगमनिर्वाचं प्रति राजनैतिक-दलेषु संघटन-विघटनचेष्टा निरन्तरं प्रवर्तते। अस्यै एव श्रृंखलायाः अन्तर्गते वसई-पश्चिम-प्रदेशे स्थिते आर.पी.वाघउच्चविद्यालय-प्राङ्गणे, महावितरण-कार्यालयस्य सम्मुखे, पार-नाकायाम् आयोजिते पक्षप्रवेश-समारोहेषु वसई-विधानसभा-क्षेत्रस्य विविधानां राजनैतिक-दलानां पदाधिकाऱिणः कार्यकर्तारश्च भारतीय-जनता-पक्षे (भा.ज.पा.) सार्वजनिकरूपेण प्रविष्टवन्तः।

एषः पक्षप्रवेश-समारोहः रविवासरे सायं विलम्बेन यावत् प्रवृत्तः। तस्मिन् अवसरि शिवसेना-उबाठा-विभाग-प्रमुखः च शिव-विधि-न्याय-सेना-पालघर-जिला-महासचिवः कुणाल-विलास-कांदे, शिवसेना-उबाठा-उपविभाग-प्रमुखः निखिल-हाटे, सोमवार-पेठ-शाखा-प्रमुखः जयश्-सोलंकी, पिंजारवाढा-शाखा-प्रमुखः सलमान्-साठे, हाती-मोहल्ला-शाखा-प्रमुखः फैजल्-काजी, शिव-विधि-न्याय-सेना-वसई-नगर-अध्यक्षः योगेश्-जाधव, वसई-तालुक-महासचिवः निलेश्-शिर्के, झण्डा-बाजार-शाखा-प्रमुखः यतीन्-चोरगे, गौलवाडा-शाखा-प्रमुखः कौस्तुभ-राऊत्, विरल्-राजाणी, महिला-आघाडी-वसई-नगर-उपशहर-प्रमुखा अक्सना-शेख्, उपशाखा-प्रमुखः आकाश्-बोराणा, रोहित्-मालवणकर्, सूरज्-माझि इत्येते च षष्ट्यधिक-सप्तत्यधिक-कार्यकर्तारः भारतीय-जनता-पक्षे प्रवेशं कृतवन्तः।

अस्मिन् अवसरे वसई-क्षेत्रस्य विधायकाः स्नेहा-दुबे-पण्डित्, भा.ज.पा.-ठाणे-विभागीय-संगठन-मन्त्री हेमन्त-म्हात्रे, भा.ज.पा.-वसई-विरार-नगर-जिला-अध्यक्षा प्रज्ञा-पाटील्, पूर्व-जिला-अध्यक्षः महेन्द्र-पाटील्, जिला-महासचिवौ बिजेन्द्र-कुमारः मनोज्-बारोट् च, वरिष्ठ-नेतारौ केदारनाथ-म्हात्रे, शाम्भाऊ-पाटकर् च, अल्पसंख्यक-मोर्चा-जिला-अध्यक्षः मैथ्यू-कोलासो, जिला-सचिवः नन्दकुमार-महाजनः, वसई-नगर-मण्डल-अध्यक्षा गीतांजलि-दरीवाला, वसई-पश्चिम-मण्डल-अध्यक्षः आशीष्-जोशी, बहवः स्थानीय-जनाः, पदाधिकारीणः, कार्यकर्तारश्च सन्निहिताः आसन्।विधायिका स्नेहा-दुबे-पण्डित् उक्तवती यत्अस्मिन् पक्षप्रवेशे वसई-विधानसभा-क्षेत्रे भारतीय-जनता-पक्षस्य जनाधारः अधिकं दृढः जातः। ‘सबकः साथः, सबकः विकासः, सबकः विश्वासः’ इति सिद्धान्ते प्रतिष्ठिता विकास-यात्रा नूतनं बलं प्राप्तवती।”

हिन्दुस्थान समाचार