Enter your Email Address to subscribe to our newsletters
मुंबई ,13 अक्टूबरमासः (हि. स.)।थाणेनगरनिगमस्य सुश्री-मीनाताई-ठाकरे-नर्सिंग-शिक्षण-संस्थानस्य छात्रा वैभवी-फरडे इत्यस्यै सर्वोत्कृष्टा छात्रा इति पुरस्कारः प्रदत्तः अस्ति। एषः पुरस्कारः भारतीय-छात्र-नर्स-संघस्य (SNAI) एकत्रिंशततमद्विवार्षिकराज्य-सम्मेलने, यः लातूरनगरे आयोजितः आसीत्, प्रदत्तः।
अयं पुरस्कारः ट्रेन्ड-नर्सेस-असोसिएशन्-ऑफ्-इण्डियायाः (TNAI) महाराष्ट्र-राज्य-चैप्टर-नामकसंस्थया लातूरे आयोजिते द्विवार्षिके सम्मेलने (शुक्रवासरे, १० अक्टूबर् दिनाङ्के) प्रदत्तः। पुरस्कारवितरणं महाराष्ट्र-नर्सिंग-काउन्सिल्-नामकसंस्थायाः सचिवया रत्ना-देवरे-नाम्न्या कृतम्। अस्मिन् अवसरि महाराष्ट्र-नर्सिंग-काउन्सिलस्य उपाध्यक्षः अरुण-कदम्, महाराष्ट्र-राज्य-चैप्टरस्य दीपक-मल्, राजाभाऊ-राठौड्, SNAI-नामकसंघस्य सलाहकार्या शिल्पा-शेट्टीगर् च उपस्थिताः आसन्।
सुश्री-मीनाताई-ठाकरे-नर्सिंग-शिक्षण-संस्थाने सामान्य-नर्सिंग-मिडवाइफरी-(GNM)-नामक-पाठ्यक्रमं पठन्ती श्रीमती-वैभवी-फरडे इत्यस्यै तस्याः उत्कृष्ट-शैक्षणिक-प्रदर्शनम्, नैदानिक-कौशलम्, नेतृत्व-गुणाः, नर्सिंग-व्यवसाये निष्ठा च दृष्ट्वा एषः पुरस्कारः प्रदत्तः।तस्याः शिक्षायाम् अनुवर्त्यमाना सा करुणां, ईमानदारीं, रोगिणां प्रति सेवाभावं च सदैव प्रदर्शितवती। एषः पुरस्कारः मम संस्थानस्य, सर्वेषां अध्यापकानां, प्राचार्याणां, पालकानां च फलम् इति वैभवी-फरडे-नाम्नी स्वसंतोषं व्यक्तवती।अतः संस्थान-परिवारः ताम् अस्याः सिद्ध्याः अवसरि अभिनन्दयति। तस्याः सफलता सुश्री-मीनाताई-ठाकरे-नर्सिंग-शिक्षण-संस्थानस्य उत्कृष्ट-शिक्षण-प्रशिक्षणयोः प्रतीकः इति संस्थानस्य प्राचार्या प्राची-धरप-नाम्ना उक्तम्।नर्सिंग-शिक्षिकाः चित्रा-पोलेकर्, रेखा-कुंभार् च, संस्थायाः एकविंशति-छात्राभिः सह, SNAI-एकत्रिंशततम-द्विवार्षिक-राज्य-सम्मेलने भागं गृहीतवन्तः।
अस्मिन् सम्मेलने विविधाः स्पर्धाः अपि आयोजिताः। तासु पल्लवी-पवार् नाम्नी पेंसिल्-स्केचिङ्-स्पर्धायां द्वितीयं स्थानं, प्रणाली-पाटिल्-गौरी-जाधव-नाम्न्यौ पोस्टर्-पेन्टिङ्-स्पर्धायां तृतीयं स्थानं प्राप्ते।सह, संस्थायै महाराष्ट्र-राज्यस्य सर्वोत्तम-SNAI-एककस्य द्वितीयः पुरस्कारः अपि प्राप्तः।
---------------
हिन्दुस्थान समाचार