Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 13 अक्टूबरमासः (हि.स.)।उपमुख्यमन्त्री सुरेन्द्रः चौधरी सोमवारे भारतीयजनतापक्षं प्रति तीक्ष्णं प्रहारं कृतवान्। सः आरोपं चकार यत्, भारतीयजनतापक्षः जम्मु–काश्मीरस्य मूलप्रश्नान् उपेक्षते, स्वीयानां विफलतानां च आवरणं करोति इति।तेन उक्तं यत्“नेशनल् कॉन्फ्रेन्स् एव एकमेव तादृशी पार्टी अस्ति या निरन्तरं जनानां अधिकाराणां सम्मानस्य च विषये वदति।” राज्यसभानिर्वाचनात् पूर्वं पत्रकारैः सह संवादे तेन उक्तं यत्, नेशनल् कॉन्फ्रेन्स् दलस्य त्रयः प्रत्याशी ये संसदं प्रविशन्ति ते दिल्लीस्थे संसदगृहे जम्मु–काश्मीरस्य स्वरं उत्थास्यन्ति।चौधरी महोदयेन उक्तं यत्भारतीयजनतापक्षः बेरोजगारीम् अन्यजनसमस्याश्च निवारयितुं असफलः अभवत्। सः अवदत्—“भाजपा न पूर्वं एकादशवर्षेभ्यः एतेषां विषये उक्तवती, न अद्यापि वदति। ते केवलं नेशनल् कॉन्फ्रेन्स् घोषणापत्रं चर्चयन्ति, जनसमस्याः न।”
तेन उक्तं यत् नेशनल् कॉन्फ्रेन्स् जम्मु–काश्मीरस्य राज्यदर्जस्य संवैधानिकदर्जस्य च पुनः स्थापनााय दृढप्रतिज्ञा अस्ति। सः अवदत्—“अस्माकं प्रमुखा माग राज्यदर्जस्य पुनः प्राप्तिः। एषा केन्द्रशासितप्रदेशव्यवस्था अस्माभिः सहनीयम् नास्ति।”
सः लद्दाखस्य उदाहरणं दत्वा अवदत्—“यथा केन्द्रशासितप्रदेशत्वेन तत्रजनाः निराशा अनुभवन्ति। ये पूर्वं उत्सवेन तद् स्वागतवन्तः, अद्य त एव असन्तुष्टाः, ठगिताः च अनुभवयन्ति। चिन्तनीयम् एतत्—ये तद् न कदापि अपेक्षितवन्तः, ते अपि इदानीं पीडां अनुभवयन्ति।सः दिहाडीश्रमिकाणां संविदाकर्मचारिणां च विषये अपि उक्तवान्—“एषः महान् प्रश्नः अस्ति। ते नियमिताः भवितुम् अर्हन्ति, किन्तु प्रशासनं किमपि न करोति।चौधरी महोदयेन महबूबामुफ्ती तथा भाजपा–नेतृभ्यः प्रति अपि प्रहारः कृतः। सः सूचितवान् यत् ते सर्वे केन्द्रनिर्देशैः एव संचाल्यन्ते। सः अवदत्—“विपक्षनेता महबूबा च एकमेव भाषया वदतः, यत् दिल्ली प्रेषयति तत् एव पठतः।सः पत्रकारान् सम्बोध्य उक्तवान्—“जम्मु–काश्मीरप्रदेशे पत्रकाराः अनेकैः प्रतिबन्धैः बाध्यन्ते, तथापि सत्यं वदन्ति। ये पत्रकाराः सत्यं वदन्ति ते नाना विघ्नान् सहन्ते—एतत् वयं जानीमः, यूयं अपि जानीथ।राज्यदर्जे विषये सः अवदत्—“अद्य सुप्रीमकोर्टेन एव निर्णयं कर्तव्यम्, यतः निर्वाचनम् अपि तस्य निर्देशेन आसीत्। केन्द्रेण केवलं अस्माभ्यः न, किन्तु सुप्रीमकोर्टेऽपि राज्यदर्जं पुनर्दातुम् प्रतिश्रुतं कृतम्। अस्माकं आशा अस्ति यत् आगामीश्रवणसमये निर्णयः भविष्यति।अन्ते तेन जनान् आह्वानं कृतम्—“यदि जम्मु–काश्मीरप्रदेशे कोऽपि दलः गम्भीरतया ग्राह्यः, तर्हि स एव नेशनल् कॉन्फ्रेन्स्, फारूकअब्दुल्ला, उमरअब्दुल्लाच कैडरश्च। अन्ये दलाः तु केवलं टीम् A, B, C इव विभक्ताः।”
सः अवदत्—“ये आलोचकाः पूर्वं घोषयन्तः आसन्, ते अद्य मौनाः। ये पूर्वं पञ्चाशःवारं घोषयन्ति स्म, ते अद्य केवलं सीटीं वदन्ति। चतुर्विंशतितमे दिने परिणामाः स्वयमेव वक्तारः भविष्यन्ति।एवं उपमुख्यमन्त्रिणा सुरेन्द्रेण चौधरीनेन नेशनल् कॉन्फ्रेन्स् पक्षस्य समर्थनं, भारतीयजनतापक्षस्य आलोचना च दृढतया अभिहिता।
हिन्दुस्थान समाचार