वाराणसी: गोवर्धन पूजा एवं शोभयात्रा 22 अक्टूबर दिनाङ्के,सम्मेलिष्यते शिवपाल सिंह यादवः
वाराणसी,13 अक्टूबरमासः (हि.स.)।उत्तर प्रदेश राज्ये वाराणसी जिल्लायां नमो घाटे स्थिते गोवर्धन धामे गोवर्धन पूजायै सज्जा अभवत्। गोवर्धन पूजा २२ अक्टूबरे आयोज्यते। परम्परायाम् शोभायात्रायाम्, या गोवर्धन पूजायाम् प्रतिवर्षं निर्गच्छति, अत्र वर्षे समाजव
गोवर्धन पूजा समिति की  बैठक


वाराणसी,13 अक्टूबरमासः (हि.स.)।उत्तर प्रदेश राज्ये वाराणसी जिल्लायां नमो घाटे स्थिते गोवर्धन धामे गोवर्धन पूजायै सज्जा अभवत्। गोवर्धन पूजा २२ अक्टूबरे आयोज्यते। परम्परायाम् शोभायात्रायाम्, या गोवर्धन पूजायाम् प्रतिवर्षं निर्गच्छति, अत्र वर्षे समाजवादी पार्टीस्य राष्ट्रीय महासचिवः शिवपालसिंह यादवः अपि सम्मिलिष्यन्ति।

शोभायात्रायाः सम्बन्धे प्रातःकाले नमो घाटे स्थिते गोवर्धन धामे गोवर्धन पूजा समितेः उपवेशनम् अभवत्। तस्मिन् उपवेशने समितेः अध्यक्षः विनोद यादवः ‘गप्पू’ अखिल भारतवर्षीय गोवर्धन पूजनोत्सवः तथा शोभायात्रायाः विषये पदाधिकाऱिभिः सह विमर्शं कृतवान्।

निश्चितम् अभवत् यत् परम्परानुसारं हथुआ मार्केट लहुराबीरतः प्रातःकाले १२ वादने शोभायात्रा प्रारम्भ्य नमो घाटे स्थितं गोवर्धन धामं प्राप्य सभा रूपेण परिणमिष्यति। संचालन समितेः महामन्त्री जयप्रकाश यादवः तस्य आयोजनस्य संचालनं कृत्वा।

समीक्षायाम् उपस्थिताः कैलाश यादवः, श्रीप्रकाश यादवः, मदन यादवः, पारस यादवः, अशोक यादव ढुल्ली, विजय यादवः, एडवोकेट अभय यादवः, भोला यादवः, आनंद यादवः, विनीत यादवः, किशन यादवः, अधिवक्ता रमेश यादवः च।

---------------

हिन्दुस्थान समाचार