Enter your Email Address to subscribe to our newsletters
-मुख्यमंत्री राष्ट्रिययुवोत्सवस्य-2025 विजेतृप्रतिभागिनां कृतं सम्मानम्
लखनऊ, 13 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा योगिना आदित्यनाथेन उक्तम् यत् उत्तरप्रदेशः न केवलं जनसंख्यायाः दृष्ट्या भारतस्य अतिविशालं राज्यम् अस्ति, अपितु प्रतिभाशालीयुवभिः पूर्णः प्रदेशः अपि अस्ति, ये खेलक्रीडा–संस्कृति–नवोन्मेष–क्षेत्रेषु ‘विकसितभारतस्य’ निर्माणे अग्रणीभूमिकां वहन्ति।ते अवदन् यत् विकसितभारतनिर्माणस्य मार्गः उत्तरप्रदेशात् एव गच्छति” इति।अस्य दिशायां ‘विकसितउत्तरप्रदेश’ इत्यस्य अभियानस्य प्रति अपारः जनसमर्थनम् प्राप्तम् अस्ति।सोमवासरे लखनऊनगरस्थे इन्दिरागान्धीप्रतिष्ठाने आयोजिते कार्यक्रमे मुख्यमन्त्रिणा राष्ट्रीययुवाोत्सव–२०२५ तथा युथ् पार्लियामेण्ट्–२०२५ इत्येतयोः विजेतृ–प्रतिभागिभ्यः प्रशस्तिपत्राणि च ट्याबलेट् च प्रदाय सम्मानः कृतः।तस्मिन् एव अवसरः तेने विधायक–सांसद–क्रीडाप्रतियोगितानाम् उद्घाटनं कृतम्,युवासंवर्धनकेंद्राणाम् आरम्भः च कृतः,तथा १६,००० युवकमंगलदल–महिलामंगलदल–सदस्येभ्यः क्रीडासामग्री (स्पोर्ट्स् किट्) वितरिता।मुख्यमन्त्रिणा श्रेष्ठ–क्षेत्रीय–युवकल्याण–अधिकारीणः अपि सम्मानिताः।मुख्यमन्त्री योगी उक्तवान् यत्“युवानः एव २०४७ तमे वर्षे विकसितभारतस्य निर्माता भवन्ति।”यदा २०४७ तमे वर्षे भारतस्य स्वातन्त्र्यस्य शतवर्षपूर्तिः भविष्यति, तस्याः आधारशिला अद्यतनयुवानः स्थापयिष्यन्ति।ते अवदन् — “उत्तरप्रदेशस्य युवक–महिलामंगलदलौ अस्य परिवर्तनस्य अग्रदूतौ भवेताम्।”दीपावल्याः पूर्वं युवेभ्यः क्रीडासामग्रीरूपेण विशेषः उपहारः — मुख्यमन्त्री योगीमुख्यमन्त्रिणा उक्तं“दीपावल्याः पूर्वं क्रीडासामग्रीवितरणं युवेभ्यः सरकारस्य विशेषः उपहारः अस्ति।”ते अवदन् — प्रदेशे १.०५ लक्षात् अधिकाः युवक–महिलामंगलदलाः सक्रियरूपेण कार्यरताः सन्ति।अद्यावधि ८०,००० दलभ्यः अधिकेभ्यः क्रीडाकिट् प्रदत्ताः सन्ति।ते अवदन् “ग्रामे–ग्रामे क्रीडाप्रतियोगिताः आरब्धाः भविष्यन्ति।ग्राम–न्यायपञ्चायत–खण्ड–विधानसभा–संसदीयरूपेण एताः प्रतियोगिताः क्रमशः विधायक–सांसद–क्रीडाप्रतियोगितारूपं यास्यन्ति।”‘मिशनशक्ति’ इत्यस्य पञ्चमः चरणःते अवदन् यत् “वर्तमानकाले राज्ये महिलासुरक्षा–सम्मान–स्वावलम्बन विषयकः मिशनशक्ति इत्यस्य पञ्चमः चरणः प्रवर्तमानः अस्ति।अस्य उद्देश्यम् अस्ति —महिलासुरक्षायां जागरूकतां उत्पादयितुम्,केंद्र–राज्य–सर्वकारयोः योजनासु ताः अवगताः भविष्यन्ति,तथाऽपि ताः कार्यक्रमेषु सहभागीभूताः स्युः।”मुख्यमन्त्रिणा उक्तं“महिलामंगलदलस्य दायित्वम् अस्ति यत् स्वग्रामपञ्चायतेषु एतेषां कार्यक्रमाणां प्रसारं कुर्वन्तु, तान् सफलतानां शिखरं प्रति नयन्तु।”“प्रत्येकग्रामे क्रीडामैदानं तथा मुक्तजिम् निर्माणाधीनम्” — मुख्यमन्त्रीमुख्यमन्त्रिणा उक्तं यत्सर्वकारस्य प्रयासः अस्ति यत् प्रत्येकग्रामपञ्चायते एकः क्रीडामैदानः भवेत्,येन बालकाः युवा च स्वप्रतिभां निखिलयितुं शक्नुवन्ति।अस्य कार्यस्य निश्चयेन प्रवर्तनं च चलति।”ते अवदन् यत्प्रत्येकं खण्डे मिनीस्टेडियम्, प्रत्येकजनपदे मुख्यस्टेडियम् निर्मीयते।तथाऽपि मुक्तजिम् च क्रीडाप्रशिक्षणकेंद्राणि च शीघ्रं विकसितानि भवन्ति।”अस्मिन् अवसरः उपस्थिताः आसन् —क्रीडा–युवाकल्याण–राज्यमन्त्री (स्वतन्त्रप्रभार) गिरीशचन्द्र यादवः,राज्यसभासांसदः संजयसेठः,विधायकाः योगेशशुक्लः, अमरेशकुमारः, लालजीप्रसादनिर्मलः,तथा अन्ये मान्यवराः अधिकारिणश्च।
हिन्दुस्थान समाचार