Enter your Email Address to subscribe to our newsletters
- राज्य सर्वकारस्य जीरो टॉलरेंस नीतेः अंतर्गतं निरंतरं एनकाउंटरगता कार्यवाही
- सर्वतः अधिकाः 85 अपराधिनः मारितास्तत्र मेरठक्षेत्रे स्थाने प्रथमम्
लखनऊ, 14 अक्टूबरमासः (हि.स.)। मिशनशक्तेः ५.० अन्तर्गतं उत्तरप्रदेशराज्ये पुलिस् अपराधिनः विरुद्धं कठोरकार्यम् आचरति। गतवींसति दिनानां विवेचने कृत्वा यदि वक्तव्यम्, तर्हि पुलिस्यदलात् अधिकं द्वादशात् अपराधिनः संमर्दे अपकृताः सन्ति। अस्मिन् समये कतिपयः अपराधिनः मरणं प्राप्तवन्तः अपि। गतसोमवारे मेरठनगरे बालिकायाः सह दुष्कृत्ये संलग्नः पञ्चविंशतिसहस्र-रूप्यक-इनामी-दुरात्मा शहजाद उर्फ् निक्की इति पुलिस्या मुठभेड़े निहतः। तस्मात् किञ्चित् पूर्वं बरेलीजिलायां अभिनेत्री-दिशा-पाटनी-गृहस्य समीपे कारित-गोलीकाण्डे अपराधिनः अपि पुलिस्या प्रत्युत्तररूपेण दण्डिताः। एतस्मिन् अभियानक्रमे एनकाउण्टरकर्मणि २५६ दुर्दान्ताः अपराधिनः पुलिस्या निहताः यमलोकं नीताः च।
मेरठक्षेत्रे प्रथमस्थानम् —
अपरपुलिसमहानिदेशकः (कानूनव्यवस्था) अमिताभयश् नामकः अवदत् यत् राज्यसरकारेण ‘शून्य-सहिष्णुता’ नीत्या गतसाढ्यष्टवर्षेषु अपराध-अपराधिनोः विरुद्धं त्वरितानि तथा तीक्ष्णानि उपायानि स्वीकृतानि। एनकाउण्टरकर्मणि २५६ अपराधिनः निहताः, ३१,९६० अपराधिनः गिरफ्ताराः च अभवन्। कुलं १५,७२६ मुठभेड़कार्यानि सम्पन्नानि, यस्मिन् १०,३२४ अपराधिनः घायलाः अभवन्। १८ पुलिसकर्मिणः शहीदाः, १,७५४ कर्मिणः आहताः च।
प्रदेशे सर्वाधिकाः सम्मर्दाः मेरठक्षेत्रे एव अभवन् — यत्र पुलिस्या ४,४५३ कार्याणि कृतानि। एतेषु ८,३१२ अपराधिनः गृहीताः, ३,१३१ अपराधिनः आहताः च। ८५ कुख्याताः अपराधिनः स्थल एव निहताः। अस्मिन् समये ४६१ पुलिसकर्मिणः आहताः, द्वौ तु कर्तव्यपालने शहीदौ अभवताम्। अतः एनकाउण्टरकर्मणि मेरठक्षेत्रं प्रदेशे प्रथमस्थानं प्राप्तम्।
एवमेव वाराणसीक्षेत्रे १,१०८ मुठभेड़ाः अभवन्, यस्मिन् २,१२८ अपराधिनः गृहीताः, २७ अपराधिनः निहताः च। एतस्मिन् कालखण्डे ६८८ अपराधिनः, ९९ पुलिसकर्मिणः च आहताः। अतः एनकाउण्टरकर्मणि वाराणसीक्षेत्रं द्वितीयस्थानं प्राप्तम्।
आग्रहक्षेत्रं तृतीयस्थानं प्राप्तम् — यत्र २,३७४ एनकाउण्टरकर्माणि कृतानि, ५,६३१ अपराधिनः गृहीताः, ८१६ आहताः, २२ निहताः च। ५९ पुलिसकर्मिणः अस्मिन् कार्ये आहताः।
गाज़ियाबाद-कमिश्नरी अग्रे —
एनकाउण्टराङ्कानुसारं लखनऊक्षेत्रे ८४६ संघर्षे१७ दुर्दान्ताः अपराधिनः निहताः। प्रयागराजक्षेत्रे ५७२ संघर्षे१०, बरेलीक्षेत्रे २,०५९ संघर्षे १७, कानपुरक्षेत्रे ७१७ संघर्षे१२, गोरखपुरक्षेत्रे ६४२ संघर्षे८ अपराधिनः मरणं प्राप्तवन्तः। लखनऊ-कमिश्नर्यां १३८ संघर्षे१२, गौतमबुद्धनगर-कमिश्नर्यां १,११७ संघर्षे९, वाराणसी-कमिश्नरी इत्यत्र १३१ संघर्षे७, कानपुर-कमिश्नर्यां २३४ संघर्षे४, आग्राकमिश्नर्यां ४५८ संघर्षे ७, गाज़ियाबाद-कमिश्नर्यां ७३६ संघर्षे १३, प्रयागराज-कमिश्नर्यां १४१ संघर्षे ६ अपराधिनः निहताः।
प्रदेशत्यागे बाध्याः अपराधिनः —
उत्तरप्रदेशराज्ये योगिसर्वकारस्य ‘शून्य-सहिष्णुता’ नीत्याः अन्तर्गतं गतसाढ्यष्टवर्षीयं अभियानं केवलम् आंकानां मध्ये न तिष्ठति, किन्तु वास्तविकरूपेण अपि राज्ये विधेयराज्यं स्थापयितुं सफलं जातम्। पुलिस्या त्वरितं, दृढं, साहसमयं च कार्यं अपराधिनः प्रदेशं त्यक्तुं बाधितवान्, अधुना उत्तरप्रदेशं भयहीनं सुरक्षितं च राज्यं इति दृढतया प्रतिष्ठितम्।
---------------
हिन्दुस्थान समाचार