राज्य स्तरीय वाद-विवादे कुमाऊं विश्वविद्यालयस्य अर्णवः अजयत् सर्वश्रेष्ठ वक्तुः पुरस्कारः
नैनीतालम्, 14 अक्टूबरमासः (हि.स.)। कुमाऊँविश्वविद्यालये, डीएसबी परिसरे नैनीतालस्य बीए पञ्चमसत्रस्य छात्रः अर्णव त्रिपाठी राज्यस्तरीय वाद-विवादप्रतियोगितायाम् 2025 प्रथमस्थानं प्राप्य विश्वविद्यालयस्य गौरवं वर्धितवान्। तं प्रतियोगितायाम् ‘सर्वश्रेष्
अर्णव त्रिपाठी।


नैनीतालम्, 14 अक्टूबरमासः (हि.स.)। कुमाऊँविश्वविद्यालये, डीएसबी परिसरे नैनीतालस्य बीए पञ्चमसत्रस्य छात्रः अर्णव त्रिपाठी राज्यस्तरीय वाद-विवादप्रतियोगितायाम् 2025 प्रथमस्थानं प्राप्य विश्वविद्यालयस्य गौरवं वर्धितवान्। तं प्रतियोगितायाम् ‘सर्वश्रेष्ठवक्ता’ इत्युच्यते, १०,००० रु. पुरस्कारः च प्रदत्तः।

एषा प्रतियोगिता सूचना अधिकारसप्ताहस्य अवसरं प्रति दूनविश्वविद्यालये, देहरादून आयोजितः आसीत्, यत्र राज्येभ्यः विश्वविद्यालयानि महाविद्यालयानि च प्रतिभागिनः भागं गृह्णन्ति स्म।

कुमाऊँ विश्वविद्यालयात् प्राप्य सूचना अनुसारं, अर्णव त्रिपाठी स्वसमीक्षात्मकैः विचारैः, सशक्तवक्तृत्वेन आत्मविश्वासपूर्णप्रस्तुतेन च निर्णायकमण्डलम् आकर्षयत।

कुलपतिः प्रो. दीवान रावत, अर्णव त्रिपाठीस्य सिद्ध्याः प्रसन्नता व्यक्त्य, उक्तवान् यत् “एषा सफलता विश्वविद्यालयस्य शैक्षणिकसंस्कृतेः परिचायकः, या छात्रेषु चिन्तनस्य, अभिव्यक्तेः च नेतृत्वशक्तेः विकासं करोति।”

डीएसबी परिसरे निदेशिका प्रो. नीता बोरा शर्मा, प्रो. संजय पंत, डॉ. एम.एस. मंद्रवाल्, प्रो. ललित तिवारी च अन्यशिक्षकाः अपि अर्णव त्रिपाठीं अभिनन्द्य, तस्य उज्ज्वलभविष्यासु शुभकामनाः अभिवदन्।

---

हिन्दुस्थान समाचार