मुख्यमंत्री विष्णुदेवसायः अद्य विश्वमानकदिवसकार्यक्रमे सहभागी भविष्यति
रायपुरम् 14 अक्टूबरमासः (हि.स.)। छत्तीसगढ़स्य मुख्यमंत्री विष्णुदेवसायः अद्य मङ्गलवासरे राजधानी रायपुरे आयोज्यमाने विश्वमानकदिवसकार्यक्रमे सहभागी भविष्यति। कार्यक्रमः भारतीयमानकब्यूरो द्वारा पण्डितदीनदयाल-उपाध्याय ऑडिटोरियम इत्यस्मिन् आयोज्यते। मु
 मुख्यमंत्री साय  विष्णुदेव साय


रायपुरम् 14 अक्टूबरमासः (हि.स.)। छत्तीसगढ़स्य मुख्यमंत्री विष्णुदेवसायः अद्य मङ्गलवासरे राजधानी रायपुरे आयोज्यमाने विश्वमानकदिवसकार्यक्रमे सहभागी भविष्यति। कार्यक्रमः भारतीयमानकब्यूरो द्वारा पण्डितदीनदयाल-उपाध्याय ऑडिटोरियम इत्यस्मिन् आयोज्यते।

मुख्यमन्त्रीकार्यालयात् प्राप्ते सूचना अनुसार, सायः प्रातः 10:45 वादने स्वनिवास सिविल लाइन, रायपुर इत्यतः प्रस्थानं करिष्यति च। प्रातः 11:00 वादने ते पण्डित दीनदयाल उपाध्याय ऑडिटोरियम इत्यत्र आगमिष्यन्ति। 11:00 वादनेभ्यः 12:30 वादपर्यन्तं ते विश्व मानक दिवस कार्यक्रमे भागं ग्रहीतुं योजयिष्यन्ति, तथा राज्ये गुणवत्ता च मानकीकरणे च प्रोत्साहनार्थं स्वविचारान् प्रकटयिष्यति।

कार्यक्रमान्ते, 12:30 वादने सभागारात् प्रस्थानं कृत्वा 12:45 वादने मुख्यमंत्री निवास सिविल लाइन, रायपुरम् प्रत्यागमिष्यति। अस्मिन् आयोजने उद्योग-, निर्माण- च उपभोक्ताहितेषु गुणवत्ता मानकानां महत्वे केन्द्रितं विषयं प्रस्तूयते। कार्यक्रमे विविधानि विशेषज्ञाणि, अधिकारिणः, उद्योगप्रतिनिधयः च सहभागी भविष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता