Enter your Email Address to subscribe to our newsletters
शिमला, 14 अक्टूबरमासः (हि.स.)। मुख्यमंत्री ठाकुरसुखविन्द्रसिंहसुक्खु महोदयः स्वास्थ्यविभागे डिजिटल-प्रशासनस्य प्रवर्धनं कुर्वन् प्रदेशस्य चिकित्सालयेषु सम्पन्नेभ्यः चिकित्सापरीक्षणेभ्यः ऑनलाइन-भुगतानार्थं अनुप्रयोगस्य विकासं कर्तुं निर्देशान् दत्तवान्।
प्रदेशसरकारस्य प्रवक्ता मङ्गलवासरे अत्र उक्तवान् यत् स्वास्थ्यविभागः डिजिटल-प्रौद्योगिकी-गवर्नेंस-विभागेन सह समन्वयं स्थाप्य एकमासस्य अन्तर्गतं अनुप्रयोगं विकसितं करिष्यति, येन जनाः सहजं च धनरहितं च सेवा-सुविधां प्राप्स्यन्ति। सः अवदत् यत् अधुना जनाः चिकित्सालयेषु परीक्षणशुल्कं निधेयम् इति कारणेन पङ्क्तिषु न स्थितुं यास्यन्ति, अपि तु ते गुणात्मकां निर्बाधां च स्वास्थ्यसेवां प्राप्स्यन्ति।
सः अपि अवदत् यत् एतेन सह इच्छुकाः जनाः विभिन्नेषु चिकित्सालयेषु नियुक्तैः वैद्यान् सह ऑनलाइन-नियुक्तिसमयं निश्चितुं शक्नुवन्ति।
प्रवक्ता अवदत् यत् वर्तमान-प्रदेशसरकारा स्वास्थ्यविभागे अनेकान् परिष्कारान् करोतिः तथा चिकित्सा-महाविद्यालयेषु चिकित्सालयेषु च अति-आधुनिक-यन्त्राणि उपलभ्यानि करोति, येन जनाः स्व-प्रदेशात् बहिः स्वास्थ्यपरीक्षणं चिकित्सा वा कर्तुं न यान्ति।
अस्य अपि उल्लेखः कृतः यत् प्रदेशसरकारा आगामिवर्षेषु आधुनिक-स्वास्थ्यसेवायाः उपलब्ध्यर्थं स्वास्थ्य-अधोसंरचनायाश्च विकासविस्तारार्थं त्रिसहस्रकोटि-रूप्यकात् अधिकस्य वित्तस्य व्ययस्य निर्णयं कृतवती अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता