कबड्डी इत्यस्य महासंग्रामः — हलिया विजेता अभवत्, टाण्डा उपविजेता जाता
- अंतरराज्यीय दिवा-निशा कबड्डीप्रतियोगितायाः भव्यम् आयोजनम्। मीरजापुरम्, 14 अक्टूबरमासः (हि.स.)। हलियाखण्डस्य हलियास्थिते प्राचीनकारागृहस्य समीपे हनुमन्मन्दिरस्य पृष्ठभागे सोमवासरस्य रात्रौ अंतरराज्यीय-दिवा-निशा-कबड्डी-प्रतियोगिता आयोजिता आसीत्। अ
डे नाइट कबड्डी में प्रतिभाग करते खिलाड़ी।


- अंतरराज्यीय दिवा-निशा कबड्डीप्रतियोगितायाः भव्यम् आयोजनम्।

मीरजापुरम्, 14 अक्टूबरमासः (हि.स.)। हलियाखण्डस्य हलियास्थिते प्राचीनकारागृहस्य समीपे हनुमन्मन्दिरस्य पृष्ठभागे सोमवासरस्य रात्रौ अंतरराज्यीय-दिवा-निशा-कबड्डी-प्रतियोगिता आयोजिता आसीत्। अस्यां प्रतियोगितायां मध्यप्रदेश-प्रयागराज-मीरजापुर-सोनभद्र-सहितानि आहात्य अष्टाविंशत् दलानि सहभागीभूतानि आसन्।

प्रतियोगितायाः अन्तिमस्पर्धा हलिया-टाण्डाफाल-मीरजापुरयोः मध्ये जाता, यस्मिन् हलियादलेन षट्त्रिंशत् अंकान् प्राप्त्य टाण्डाफाल-मीरजापुरं द्वाविंशत्यङ्केन पराजित्य चतुर्दशाङ्कविभागेन विजयः प्राप्तः। तथा प्रयागराज-छात्रावास-हलिया-बीयोः मध्ये सम्पन्ने स्पर्धायां प्रयागराज-हॉस्टलदलेन अष्टादशाङ्कान् प्राप्त्य हलियादलं द्वादशाङ्केन पराजितम्।

अर्धान्तिमस्पर्धा टाण्डाफाल-मीरजापुर-प्रयागराज-हॉस्टलयोः मध्ये जाता, यस्मिन् टाण्डाफाल-मीरजापुरदलेन षड्विंशत्यङ्कान् प्राप्त्य प्रयागराज-छात्रावासं नवदशाङ्केन पराजितम्। प्रतियोगितायां निर्णायकरूपेण संजयतिवारी-बब्बू-अंसारी, वक्तारूपेण जय-चौरसिया-मिठाईलाल च कार्यं कृतवन्तौ।

विजयिदलाय सप्तसहस्रपञ्चशतं रूप्यकाणि, उपविजयिदलाय पञ्चसहस्रैकशतं रूप्यकाणि, तृतीयस्थानस्थाय दले द्विसहस्रपञ्चशतानि रूप्यकाणि प्रोत्साहनरूपेण प्रदत्तानि। कार्यक्रमस्य शुभारम्भः प्रधानसंघाध्यक्षेन शिवबाबुसेठेन सूत्रच्छेदनेन कृतः। ते अवदन्— “क्रीडया एव क्रीडकानां परिचयो भवति, न जात्या न च धर्मेण।” कार्यक्रमस्य संयोजकत्वे अलीमखान्-मोविनखान्-कासिमखान्-भीमदत्तत्रिपाठी-शन्यग्रहरी-इत्यादयः अन्ये च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता