Enter your Email Address to subscribe to our newsletters
रायपुरम्, 14 अक्टूबरमासः (हि.स.)। नगरनिगमरायपुरस्य महापौरः मीनलचौबे जापानदेशस्य यात्रायै प्रस्थानं कृतवती। महापौरः मीनल चौबे जापानदेशस्य टोयोटा-नगरे भविष्यति अन्तर्राष्ट्रीय-मेयर-फोरम् 2025 मध्ये सहभागी भवितुं आमन्त्रिता। एतत् सम्मेलनम् अद्य १४–१६ अक्टूबरपर्यन्तं सञ्चाल्यते। सा जापानदेशस्य टोयोटा-नगरि आयोज्यमाने अन्ताराष्ट्रिय-मेयरमञ्चे सहाभागिताम् करिष्यति।
निगम-कार्यालयात् प्रदत्तसूचनेन अन्ताराष्ट्रिय-महापौर-मञ्चस्य उद्देश्यं तत्र स्थानीय-क्षेत्रीय-सरकारेभ्यः 2030 एजेंडा च सतत-विकास-लक्ष्येषु (एसडीजी) कार्यान्वयन-संबद्धेषु प्रमुखेषु पहलुेषु नीतिगत-संवादं ज्ञान-संप्रेषणं च कर्तुं वार्षिक-मञ्चं प्रदातुमस्ति।
एषः मञ्चः स्थानीय-समाधानानां सफल-उदाहरणेषु प्रकाशं कुर्यात्, यानि षड् परिवर्तनशीलसततविकासलक्ष्येषु (एसडीजी) प्रगतेः वेगं ददन्ति। एषः मञ्चः स्थानीयं, क्षेत्रीयं च राष्ट्रियं सरकारासु रणनीतिक-अवसररूपेण अपि कार्यं करिष्यति, येन ते भविष्य-शिखर-सम्मेलनेषु सन्धौ, 2025 मध्ये विकासाय वित्तपोषणस्य च चौथस्य अन्तर्राष्ट्रीय-सम्मेलनस्य परिणामानां कार्यान्वयनं च अग्रे प्रचालयितुं साधनानि अन्वेष्टुं शक्नुवन्ति। एतादृशेन 2030 विषयाः च तस्य सतत-विकास-लक्ष्येषु कार्यान्वयनं शीघ्रं भविष्यति।
अन्ताराष्ट्रिय-महापौर-2025 मञ्चः कार्य-दशकस्य अवशिष्ट-पञ्चवर्षेषु, विशेषतया नगर-नगरिकासु जलवायु-संवेदनशीलता वृद्धिः आपदा-संकटश्च संदर्भे, स्थानीयकरणेन सतत-विकास-लक्ष्येषु (एसडीजी) कार्यान्वयनं शीघ्रं कर्तुं संवादं प्रवर्धयिष्यति तथा व्यावहारिकानुभवान् साझा करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता