त्ज़ु-ची-बौद्ध-फाउण्डेशन्, ताइवानात् च भा.ह.यु. (बनारस हिन्दू विश्वविद्यालयः) संयुक्तया बौद्ध-अध्ययनशोधकेंद्रम् स्थापयिष्यन्ति
—केन्द्रतः शैक्षिक-सांस्कृतिक आदान-प्रदानात् उभयोः महतोः परम्परयोः गहनं बोधः विकसितः भविष्यति। वाराणसी, 14 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशे वाराणसी नगरे त्ज़ु-ची-बौद्ध-फाउण्डेशन्, ताइवानात् च काशी हिन्दू विश्वविद्यालये (भा.हिं.वि.) मध्ये बौद्ध-अध
फोटो प्रतीक


—केन्द्रतः शैक्षिक-सांस्कृतिक आदान-प्रदानात् उभयोः महतोः परम्परयोः गहनं बोधः विकसितः भविष्यति।

वाराणसी, 14 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशे वाराणसी नगरे त्ज़ु-ची-बौद्ध-फाउण्डेशन्, ताइवानात् च काशी हिन्दू विश्वविद्यालये (भा.हिं.वि.) मध्ये बौद्ध-अध्ययनकेंद्रितम् एकं शोधकेंद्रम् स्थापयिष्यन्ति। एतत् केन्द्रं भा.हिं.वि.-कला-संकायस्य अधीनं पाली-बौद्ध-अध्ययन-विभागस्य नेतृत्वे स्थाप्यते।

मङ्गलवासरे एषा सूचना विश्वविद्यालयस्य जनसंपर्क-कक्षात् प्रदत्तवती। उक्तं यत् त्ज़ु-ची फाउण्डेशन् मध्ये त्रयोदश-सदस्यीय प्रतिनिधि-मण्डलस्य टीम अस्ति, यस्य नेतृत्वं फाउण्डेशन् उपाध्यक्षाय लिन पी यू कृतवती, सा भा.हिं.वि.-दौरे प्रवृत्ता। तैः सह सिओ अन्ये च विशिष्ट-सदस्याः उपस्थिताः।

प्रतिनिधि-मण्डलेन भा.हिं.वि. कुलपतिः प्रो. अजीत कुमारचतुर्वेदिना साकं मिलितः। कुलपतिः एतस्य प्रयासस्य स्वागतं कृत्वा विश्वविद्यालयस्य ओरतः पूर्ण-सहयोगस्य आश्वासनं दत्तवान्। तेन उक्तं यत् विश्वविद्यालयः प्रस्तावित-केंद्रस्य स्थापना हेतु आवश्यकाः औपचारिकताः शीघ्रतया सम्पन्नं करिष्यति।

जनसंपर्क-आधिकृतस्य अनुसारं प्रस्तावितः केन्द्रः पूर्णतः शोध-आधारितः संस्थानं भविष्यति, यस्य उद्देश्यं बौद्ध-धर्मस्य क्लासिकल-ग्रंथानां, शोध-पत्राणां च व्याख्यान-शृंखलायाः अध्ययनम्, अनुवादः प्रकाशनं च भविष्यति। एतत् केन्द्रं थेरेवाद-महायानौ उभयोः परम्परयोः अध्ययनं प्रसारं च समर्पितं भविष्यति, तथा शैक्षिक-सांस्कृतिक आदान-प्रदानस्य माध्यमेन उभयोः महान् परम्परयोः गहनं बोधः विकसितः भविष्यति।

मानीयं यत् महायान-बौद्ध-परम्परा, या एकदा भारतदेशे अतीव समृद्धा प्रभावशालिनी च आसीत्, क्रमेण स्वस्य उद्गमस्थलं परित्यज्य लुप्तां अभवत्। भा.हिं.वि. मध्ये एतादृश-केंद्रस्य स्थापना तस्य परम्परायाः अध्ययनम्, अनुसंधानम् पुनर्जीवनं च अभिप्रायेन महत्वपूर्णः पङ्क्तिः भविष्यति।

केंद्रस्य एकः प्रमुखः लक्ष्यः महत्वपूर्णबौद्धग्रंथानां सूत्राणां च भारतीयभाषासु अनुवादः भविष्यति, येन विद्वान् साधकाः च एतेषां विस्तीर्णम् अध्ययनं कर्तुं अवसरं लभेयुः। त्ज़ु-ची फाउण्डेशन् उभयोः परम्परयोः—थेरेवाद-महायान—पवित्र-पुस्तकानां शास्त्रीय-साहित्यस्य च अनुवादः प्रकाशनं च सर्व प्रकारेण सहयोगं दातुं प्रतिबद्धा इति उक्तम्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani