उत्सवेषु शांति व्यवस्थाम् आधृत्य  व्यापारिणां प्रशासनस्य उपवेशनम्
हरिद्वारम्, 14 अक्टूबरमासः (हि.स.)।दीपावल्याः पर्वः सुरक्षितः शांतिपूर्णः च विधिना मन्यते इति जिलाधिकारी मयूर दीक्षितस्य निर्देशनं कुर्वन्, पटाखानां विक्रये विषयं व्यापारमण्डलस्य पदाधिकारिभिः संबंधितैः अधिकारिभिः च सह बैठकां आयोजिता।बैकेटे नगरमजिस्
बैठक के दौरान


हरिद्वारम्, 14 अक्टूबरमासः (हि.स.)।दीपावल्याः पर्वः सुरक्षितः शांतिपूर्णः च विधिना मन्यते इति जिलाधिकारी मयूर दीक्षितस्य निर्देशनं कुर्वन्, पटाखानां विक्रये विषयं व्यापारमण्डलस्य पदाधिकारिभिः संबंधितैः अधिकारिभिः च सह बैठकां आयोजिता।बैकेटे नगरमजिस्ट्रेट् कुश्मचौहान् उक्तवती – दीपावल्याः अवसरं प्रति ये व्यापारी पटाखदुकानं स्थापयितुं इच्छन्ति, तेषां पासे प्रशासनेन प्रदत्तः अस्थायी लाइसेंस अनिवार्यः स्यात्। बिना लाइसेंसस्य पटाखदुकानस्थापनस्य विरोधे कठोरं कर्म कार्यान्वितं भविष्यति। लाइसेंसं सम्बद्धक्षेत्रस्य नगरमजिस्ट्रेट् वा उपजिलाधिकारीकार्यालयात् आवेदनकृत्वा प्राप्यते।स ते अपि उक्तवन्तः – पटाखदुकानानि केवलं मुक्तस्थलेषु वा प्रशासनेन पूर्वमेव निर्दिष्टेषु स्थलेषु स्थापनीयानि। किञ्च ज्वलनशीलद्रव्याणि दुकानेषु न स्थाप्यन्ताम्। संक्रीणेषु मार्गेषु अथवा तङ्गस्थलेषु पटाखदुकानानि न स्थापनीयानि, यत्र अग्निशमनयानः न प्राप्यते।पटाखविक्रये चिन्हिताः क्षेत्राः – पंतद्वीपमैदानम्, रोडीबेलवाला, सूखी नदी, मायादेवी प्राङ्गणम्, मायादेवी रामलीला मैदानम्, ललतारौपुल्मैदानम्, बिल्केश्वरकुंभमेळापार्किंगस्थलम्, ऋषिकुल्मैदानम्, भल्लाकालेजस्य रोड्-टाउनहॉल्, एसडीकॉलेज् कनखल्, दक्षमन्दिरप्राङ्गणं कनखल्, बड़ा अखाड़ा शमशानघाट् रोड् कनखल्, जगजीतपुर् फुटबॉल् मैदानम्, पुल् जटवाड़ा ज्वालापुर्, इंटरकॉलेज् ज्वालापुर्, सेक्टर-4 पीठबाजार् भेल्, चिन्मय डिग्रीकॉलेज् मैदानम्।

बैकेटे उपस्थिताः – सीओ सिटी शिशुपालसिंह नेगी, मुख्य अग्निशमन अधिकारी वंशबहादुर यादव, अधिशासी अभियंता विद्युत् दीपक सैनी, एसएनए नगर निगम ऋषभ उनियालः, व्यापारमण्डलस्य पदाधिकारिणः संजीव नैय्यरः, प्रदीप कालरा, राम अरोड़ा, संदीप शर्मा, राजेश पूरी, विकी तनेजा, अमन शर्मा, च व्यापारमण्डलप्रतिनिधयः सह सम्बन्धिताः अधिकारिणः उपस्थिता:।

---

हिन्दुस्थान समाचार