सिकटी प्लस टू प्रोजेक्टमहाविद्यालयस्य एसएसबी इत्यस्य स्वच्छताभियानम्
अररिया 15 अक्टूबरमासः (हि.स.)।एस.एस.बी. द्विपञ्चाशत्तम वाहिन्याः बाह्यसीमा चौकी सिकटीस्थेभ्यः सैनिकैः सह बुधवासरे विशेषस्वच्छताअभियानस्य अन्तर्गतं सिकटी प्लस्-टू-प्रोजेक्ट-उच्चविद्यालये स्वच्छताकार्यक्रमः आयोजितः। तस्मिन् कार्यक्रमे एस.एस.बी. सैनि
अररिया फोटो:एसएसबी का स्वच्छता अभियान


अररिया 15 अक्टूबरमासः (हि.स.)।एस.एस.बी. द्विपञ्चाशत्तम वाहिन्याः बाह्यसीमा चौकी सिकटीस्थेभ्यः सैनिकैः सह बुधवासरे विशेषस्वच्छताअभियानस्य अन्तर्गतं सिकटी प्लस्-टू-प्रोजेक्ट-उच्चविद्यालये स्वच्छताकार्यक्रमः आयोजितः।

तस्मिन् कार्यक्रमे एस.एस.बी. सैनिकैः सह विद्यालयस्य छात्राः छात्राः, अध्यापकाः, अन्ये कर्मचारीणश्च सहभागीभूताः। सर्वे मिलित्वा विद्यालयपरिसरे स्वच्छतां कृतवन्तः। विद्यालयपरिसरे प्रसृतं कूडकच्रं निष्कास्य झाडुभिः मृदुलतया सम्यक् स्वच्छीकरणं कृतम्।

तस्मिन् अवसरि एस.एस.बी. अधिकृताः सैनिकाश्च बालकेभ्यः स्वजीवने स्वच्छतायाः महत्त्वं उपदिष्टवन्तः, च गन्दगीकारणात् उत्पद्यन्ते रोगाः इति ज्ञाप्य सावधानता अपि प्रदत्ता। गृहाणि, पार्श्वप्रदेशान्, ग्रामनगराणि च स्वच्छानि सुसंस्कृतानि च धारयितुं बलं दत्तम्।

कूडकच्रस्य उचितनिक्षेपणं डस्टबिनमध्ये करणीयम् इति च तस्य सम्यक् निष्पादनविधिः अपि विद्यार्थिभ्यः अवगमिता।

हिन्दुस्थान समाचार