Enter your Email Address to subscribe to our newsletters
औरया, 15 अक्तुबरमासः (हि.स.)। यद्यपि दीपावलिपर्वकाले आपणेषु शतशः नवनवप्रकारक: मिष्टान्नं दृश्यते, तथापि उत्तरप्रदेशस्य अरौय्यानगरस्य बालूशाही नाम्नी मिष्टान्नम् अद्यापि सर्वेषां मध्ये विशिष्टम् अस्ति। स्वस्य देशीयगन्धेन, परम्परागतशिल्पेन च, सा न केवलं अस्य जनपदस्य प्रतीका जाता, किन्तु लखनऊराजधानीतः आरभ्य नोएडा–गाज़ियाबाद–देहलीपर्यन्तं सर्वत्र जनानां प्रियभूता अभवत्।
स्थानिकमिष्टान्नकाराः वदन्ति—अरौय्यायाः बालूशाह्याः याचना अधुना सीमातिक्रान्ता जाता। या कदाचित् केवलं स्थानीय- आपणेषु विक्रयिता आसीत्, सा अधुना राजभवनस्य, महोत्सवानां च शोभा जाता। विशेषादेशेन सा लखनऊ, कानपुरं, देहली इत्यादिषु प्रेष्यते।
बालूशाह्याः स्वादस्य रहस्यम् अस्याः देशीघृतप्रयोगे, पारम्परिकसांचोपयोगे, मन्दाग्निना पाचनकौशले च निहितम् अस्ति। अस्याः निर्माणे यथा हस्तस्य मृदुता, तापस्य च सम्यक्सन्तुलनं, तथैव तस्याः वास्तविककमाधुर्यं जायते।
अद्यतनयुगे यत्र चोकोबर्फी, पानबर्फी, रजतपिष्टाबाइट्स इत्याद्याः आधुनिकमिष्टान्नं युवानां मनांसि आकर्षयन्ति, तत्रापि बालूशाही स्वदेशीयस्वादेन सर्वान् बध्नाति। दीपावलिसमये तस्याः इत्थं याचना भवति यत् कतिपयेषु आपणेषु अग्रिमादेशः दातव्यः भवति।
व्यापारिणां मतम् — अस्य वर्षस्य विक्रये विंशतितः पञ्चविंशतिशतांशपर्यन्तं वृद्धिः सम्भाव्यते। अरौय्यायाः एषा पारम्परिकमिष्टान्नं केवलं स्वादु न, अपितु संस्कृतेः परम्परायाश्च प्रतीकः जाता। एतद् एव माधुर्यं यत् दशकान् यावत् विवाहेषु, उत्सवेषु, स्नेहसंमेलनकेषु च विशेषमाङ्गल्यम् आनयति — अद्यापि च स्वस्य प्राचीनदीप्त्या “स्वादस्य शहंशाह:” इति कीर्त्या शोभते।
हिन्दुस्थान समाचार / अंशु गुप्ता