Enter your Email Address to subscribe to our newsletters
– संग्रहालये त्रेतायुगस्य सजीवचित्रानि दृश्यन्ते, योगी दीपोत्सवे उद्घाटनं करिष्यन्ति।
– एकवारं शतजनाः सह प्रवेशं कर्तुं शक्नुवन्ति, सम्पूर्णं संग्रहालयं वातानुकूलितं निर्मितम्।
अयोध्या, 15 अक्टूबरमासः (हि.स.)। रामजन्मभूमेः प्राङ्गणे भव्यराममन्दिरनिर्माणात् अनन्तरम् अद्य अयोध्याधाम पुनरपि एकम् ऐतिहासिकम् सिद्धिं साधयितुं सज्जं जातम्। अत्र त्रेतायुगस्य पुनर्निर्माणं कृत्वा जगति प्रथमं “रामायण-वैक्स-संग्रहालयं” सम्पूर्णतया सिद्धं जातम्। चतुर्दश-कोशी-परिक्रमा-मार्गे स्थितायाः काशीराम-वसतेः अग्रे निर्मितं एतत् संग्रहालयं न केवलं भक्तानां कृते आस्थायाः नूतनं केन्द्रं भविष्यति, अपि तु पर्यटकानां कृते अपि वैश्विक-आकर्षणं सिध्यति। मुख्यमंत्री योगी आदित्यनाथस्य नवमे दीपोत्सव-समारोहस्य अवसरस्य लोकार्पणं सम्भाव्यं मन्यते।
दीपोत्सवस्य भव्यतेः मध्ये मुख्यमंत्री योगी जनतायै एतत् अमूल्यं उपहारं समर्पयिष्यन्ति। नवसहस्राष्टशतं पञ्चाशदधिकं वर्गफीट् क्षेत्रे विस्तीर्णं सम्पूर्णं वातानुकूलितं एतत् संग्रहालयं निर्मातुं षट्कोट्यधिकं रूप्यकाणि व्ययितानि। अत्र श्रीरामं सहितं पञ्चाशत् प्रमुखपात्राणां सजीवाः वैक्स-प्रतिमाः प्रदर्शिताः भविष्यन्ति, ये सम्पूर्णरामायणकथां सजीवयिष्यन्ति। संग्रहालये एकवारं शतजनानां प्रवेशः अनुमतः भविष्यति। यदा दर्शकाः अन्तः प्रविशन्ति तदा सम्पूर्णं वातावरणं त्रेतायुगस्य गन्धेन च “रामधुन”-नाम्ना मधुरध्वन्या च पूरितं भविष्यति। सर्वेषु कोणेभ्यः स्थापिता-स्पीकरेभ्यः निरन्तरं “रामतारक-मन्त्रः” भक्तिभजनानि च श्रावयिष्यन्ति, येन चित्तं शान्त्या भक्त्या च परिपूर्णं भविष्यति।
दक्षिणभारतीयवास्तुशिल्पे निर्माणं, द्वौ तलौ आकर्षकौएतत् संग्रहालयं दक्षिणभारतीयवास्तुशिल्पे निर्मितम् अस्ति, यः तत्रस्थां पारम्परिकां स्थापत्यकौशलस्य रमणीयां संगतिं दर्शयति। द्वौ तले अस्य भवनस्य स्तः — अधोमञ्चे रामललायाः बालरूपात् आरभ्य सीतास्वयंवरपर्यन्तं घटनाः चित्रिताः, ऊर्ध्वमञ्चे तु वनवासः, लंकादहनं, रामरावणयुद्धं च भव्यतया प्रदर्श्यन्ते। प्रत्येकस्य वैक्स-प्रारूपस्य पृथग्-प्रकाशव्यवस्था कृतास्ति, या पात्राणि सजीवानि इव अनुभूयन्ते। दर्शकाः भगवानरामस्य मूर्तेः वस्त्रं केशं स्मितं च स्पृशन्तः तदर्थं सजीवत्वं अनुभविष्यन्ति। प्रवेशद्वारे प्रथमं विघ्नहर्तुः भगवान्गणेशस्य विशालप्रतिमायाः दर्शनं भविष्यति, या यात्रायाः शुभारम्भस्य संकेतं दास्यति। ततः रामललायाः बालरूपप्रतिमायाः सह स्वचित्रग्रहणस्य व्यवस्था विशेषतया कृतास्ति।
संग्रहालयस्य आयस्य द्वादशांशः नगरनिगमाय दास्यतेसंग्रहालये सुरक्षा-व्यवस्था सम्यक् स्थापिताः। चत्वारः आपत्काले गमनमार्गाः अग्निशमनतन्त्रेण संयोजिताः सन्ति। एषः परियोजनायाः संचालनं नगरनिगमस्य सहयोगेन भविष्यति। नगरायुक्तः जयेन्द्रकुमारः अवदत् यत् संग्रहालयस्य आयस्य द्वादशांशः प्रत्यक्षतया नगरनिगमाय दास्यते, यः अयोध्यायाः विकासे योगदानं करिष्यति।
वैश्विकस्तरस्य निर्माणम्, केरलस्थित सुनील-वैक्स-कम्पनीकृतम्एतत् म्यूजियमं केरलराज्यस्य प्रसिद्धया सुनील-वैक्स-कम्पन्या निर्मितम्। कम्पनी-अध्यक्षः सुनीलः अवदत् – “पूर्वं अस्माभिः महाराष्ट्रे लोनावालायां तथा केरलस्य तिरुवनन्तपुरे च सेलिब्रिटी-वैक्स-संग्रहालयानि निर्मितानि, परन्तु अयोध्यायाः एषः रामायण-संग्रहालयः अद्वितीयः। अत्र अस्माभिः पञ्चाशत् पात्राणि अतीव सूक्ष्मतया निर्मितानि यथा दर्शकाः त्रेतायुगं स्वानुभवेन अनुभवेयुः।” संग्रहालयस्य बहिः पार्किङ्, कॉफी-हाउस, स्नैक्स-क्षेत्रं, मनोरंजनमण्डपः च अपि निर्मिताः। दक्षिणोत्तरभारतीयभोजनानां मिश्रितरूपं अत्र उपलब्धं भविष्यति, यत् अयोध्यायाः सांस्कृतिकविविधतां प्रतिपादयिष्यति।
अयोध्याविकासे मीलस्तम्भःएषः संग्रहालयः अयोध्यायाः विकासे मीलस्तम्भरूपेण भविष्यति। राममन्दिरनिर्माणात् अनन्तरं पर्यटनस्य वृद्धिं दृष्ट्वा एषः केन्द्रः वार्षिकं लक्षशः श्रद्धालून् आकर्षयिष्यति। मुख्यमंत्री योगी आदित्यनाथः अयोध्यां “विश्वस्तरीयपर्यटननगरीं” कर्तुम् संकल्पितवान्। दीपोत्सवदीपैः आलोकितायां अयोध्यायां एषः संग्रहालयः आस्थायाः केन्द्रं भविष्यति।
संग्रहालये पञ्चाशत् पात्राणां प्रतिमाः निर्मिताःऊर्ध्वमञ्चे वनवासकाले सुन्दरवनं, सीताहरणं, रावणवधः इत्यादयः त्रिविमीयप्रकाश-प्रभावैः सुसज्जिताः दृश्यन्ते। हनुमानस्य लंकादहनप्रतिमा अग्निप्रकाशेन शोभां दास्यति। आहत्य पञ्चाशत् पात्राणि — रामः, सीता, लक्ष्मणः, भरतः, हनुमानः, रावणः, विभीषणः च प्रमुखरूपेण सन्ति। सुरक्षा-सुविधानां च दृष्ट्या एषः संग्रहालयः अत्याधुनिकः। वातानुकूलिते सभागृहे तापमानं द्वाविंशतिदिग्रीपर्यन्तं नियन्त्रितं भविष्यति। सीसीटीवी-संयन्त्रं सुरक्षापालकाः च चतुर्विंशतिहोरात्मकम् निरिक्षणं करिष्यन्ति। प्रवेशार्थं शतं रूप्यकाणि शुल्कं निर्धारितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता