मुख्यमन्त्रिणा डॉ. हिमन्तबिस्वसरमा इत्यनेन सांसदाय कृपानाथमल्लाहाय जन्मदिनस्य अवसरे हार्दिकं शुभाशंसनं दत्तम्
गुवाहाटी, 15 अक्टूबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा-नामधेयेन लोकसभासदस्यम् कृपानाथमल्लाहाय जन्मदिनस्य अवसरं प्रति हार्दिकाः शुभकामनाः दत्ताः। मुख्यमन्त्रिणा उक्तं यत् — मल्लाह इति भूमिसम्बद्धः जननेता अस्ति, यः श्रीभूमेः
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


गुवाहाटी, 15 अक्टूबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा-नामधेयेन लोकसभासदस्यम् कृपानाथमल्लाहाय जन्मदिनस्य अवसरं प्रति हार्दिकाः शुभकामनाः दत्ताः।

मुख्यमन्त्रिणा उक्तं यत् — मल्लाह इति भूमिसम्बद्धः जननेता अस्ति, यः श्रीभूमेः सर्वेषां नागरिकानाम् समीपे विकासं प्रापयितुं दृढनिश्चयेन कार्यरतः अस्ति। सः मातरं कामाख्यां महापुरुषं श्रीमन्तशंकरदेवं च तस्य दीर्घायुः आरोग्यसम्पन्नं च जीवनं प्रति प्रार्थितवान्।

मल्लाह-नामकस्य जन्म १५ अक्तोबर् १९७३ तमे वर्षे जातम्। सः करीमगञ्जजिलस्य (वर्तमाने श्रीभूमिजनपदस्य) विद्यानगरग्रामे (विद्यानगरचायबागाने) निवसति। सः १९९७ तमे वर्षे असमविश्वविद्यालयस्य करीमगञ्जमहाविद्यालयात् विज्ञानस्नातकपदवीं प्राप्तवान्। तेन स्वराजनीतिकयात्रा पंचायतनिर्वाचने भागग्रहणेन आरब्धा। सः पंचायताध्यक्षः अभवत्, ततः विधायकः अभवत्, अनन्तरं लोकसभासदस्यम् संसद्सदस्यम् च अभवत्। यत् एतत् निर्वाचनक्षेत्रं अनुसूचितजातिसंवर्गाय आरक्षितम् अस्ति, तत् एव तस्य अस्य निर्वाचनक्षेत्रस्य सांसदरूपेण अभ्युदयस्य प्रमुखः कारणम् अपि अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता