Enter your Email Address to subscribe to our newsletters
भोपालम्, 15 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराज्ये मार्गविकासनिगमेन लोकनिर्माणविभागेन च भारतीयप्रौद्योगिकीसंस्थानम् (IIT मद्रास्) इत्यस्य सहयोगेन अद्य बुधवासरे प्रशासन-अकादम्यां भोपालनगरे एकदिवसीया प्रदेशस्तरीया मार्गसुरक्षा-संगोष्ठी आयोज्यते। अस्मिन् कार्यक्रमे मुख्यमंत्री डॉ. मोहनयादवः मुख्यातिथिः भविष्यति, लोकनिर्माणमन्त्री राकेशसिंह विशेषातिथिरूपेण उपस्थास्यन्ति च।
एतत् आयोजनं “मध्यप्रदेश-स्टेकहोल्डर्स्-अलायन्स्-मीटिंग्-फॉर्-डेटा-ड्रिवन्-हाईवे-लोकल्-इण्टरवेंशन्स्” इत्यस्य अन्तर्गतः विधीयते, यस्मिन् प्रदेशस्य विविधस्थानात् लगभग् पञ्चशतं तान्त्रिकाधिकारिणः, मार्गअभियन्तारः, नीतिविशेषज्ञाः, सुरक्षापरामर्शदातारश्च भागं गृह्णन्ति। अस्य संगोष्ठ्याः उद्देशः राज्ये मार्गदुर्घटनानां निवारणार्थं वैज्ञानिक-तान्त्रिक-प्रबन्धनाधारितदृष्टिकोणस्य एकस्मिन् सामान्ये मंचे संगमनम् अस्ति।
संगोष्ठ्याः कालक्रमे मार्गसुरक्षासम्बद्धाः नूतनतमा तन्त्रज्ञानानि, दत्तांशविश्लेषणाधारितनिर्णयप्रक्रिया, मार्गरचना-संशोधनम्, यातायात-प्रबन्धनं, दुर्घटनानियन्त्रणोपायाश्च विषयेषु विशेषज्ञैः विस्तृतः विमर्शः भविष्यति। तदनु IIT मद्रास् इत्यस्य विशेषज्ञैः राज्ये विविधमार्गेषु कृताः मार्गसुरक्षापरीक्षणानि च दत्तांशविश्लेषणस्य निष्कर्षाश्च प्रस्तूयन्ते।
कार्यक्रमे अपि विचारः भविष्यति यत् मार्गनिर्माणे, रक्षणे, यातायात-सञ्चालने च कथं दत्तांशाधारितनिर्णयैः दुर्घटनासङ्ख्या न्यूनता प्राप्नुयात् इति। अत्रैव राज्यसरकारया अपनिता ‘सेफ् रोड् मिशन्’ तथा ‘ब्लैक् स्पॉट् रिमूवल् प्रोग्राम्’ इत्येतयोः प्रगतिः अपि समीक्ष्यते।
अस्मिन् अवसरे मार्गसुरक्षाक्षेत्रे नवोन्मेषं कुर्वन्तः अभियन्तारः, अधिकारिणश्च सम्मानं लप्स्यन्ते। आयोजकानां मतं यत्, अस्य संगोष्ठ्याः माध्यमेन प्रदेशे मार्गसुरक्षायाः नूतना नीतिगतदिशा लप्स्यते, दुर्घटनानां न्यूनीकरणे च स्थिराः उपायाः स्वीक्रियन्ते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता