Enter your Email Address to subscribe to our newsletters
भागलपुरम्, 15 अक्टूबरमासः (हि.स.)।बिहारराज्यक्रीड़ाप्राधिकरणस्य पटनास्थानेन आयोज्यमाने भागलपुरजिलास्तरीय विद्यालयक्रीड़ाप्रतियोगितायाः (२०२५-२६) कराटेप्रतियोगितायाम् आनन्दरामः ढांढनियाँ, सरस्वतीविद्यामन्दिरस्य भागलपुरे, भगिनी कनककुमारी द्वितीयस्थानं प्राप्तवती, विद्यालयस्य नाम रोशनं कृतवती।
भगिनी कनककुमारी तथा तस्या: अभिभावकौ विद्यालयपरिवारस्य ओरातः हार्दिकं शुभकामनां च बधाईं च प्राप्नुवन्ति। विद्यालयप्रधानाचार्यः सुमन्तकुमारः उक्तवान्— भगिनी कनककुमारीया: अस्य उपलब्ध्या विद्यालयस्य नाम रोशनं जातम्, एषा च तस्या: समर्पणस्य च परिश्रमेण फलितम्।
सः अपि उक्तवान्— क्रीड़ायां उत्कृष्टं प्रदर्शनं केवलं छात्रस्य व्यक्तिगतविकासं न वर्धयति, अपितु विद्यालयस्य प्रतिष्ठापि वृद्धिं प्राप्नोति। प्रधानाचार्यः भगिनी कनककुमारीया: भविष्याय शुभकामनां प्रदत्तवान् तथा ताम् एवं अग्रे गत्वा प्रेरितवान्। सः अपि उक्तवान्— विद्यालयपरिवारः सदा छात्रान् तेषां लक्ष्याणि प्राप्ये साहाय्यं दत्तुं प्रोत्साहनं च दातुं सज्जः अस्ति।
---------------
हिन्दुस्थान समाचार