अहमदाबादे द्विदिवसीयं ‘नेशनल अर्बन कॉन्क्लेव’ अथ ‘मेयरल समिट’ इत्येषां मुख्यमंत्री अकरोत् शुभारंभम्
अहमदाबादम्, 15 अक्टूबरमासः (हि.स.)।गुजरातस्य अहमदाबाद नगरे – ‘नेशनल अर्बन कॉन्क्लेव्’ तथा ‘मेयरल् समिट्’ उद्घाटनम्।गुजरातराज्यस्य मुख्यमंत्री भूपेन्द्रपटेलः बुधवासरे द्विदिवसीयम् ‘नेशनल् अर्बन् कॉन्क्लेव्’ तथा ‘मेयरल् समिट्’ उद्घाटितवन्तः। देशस्य
‘नेशनल अर्बन कॉन्क्लेव’ तथा ‘मेयरल समिट’


‘नेशनल अर्बन कॉन्क्लेव’ तथा ‘मेयरल समिट’


अहमदाबादम्, 15 अक्टूबरमासः (हि.स.)।गुजरातस्य अहमदाबाद नगरे – ‘नेशनल अर्बन कॉन्क्लेव्’ तथा ‘मेयरल् समिट्’ उद्घाटनम्।गुजरातराज्यस्य मुख्यमंत्री भूपेन्द्रपटेलः बुधवासरे द्विदिवसीयम् ‘नेशनल् अर्बन् कॉन्क्लेव्’ तथा ‘मेयरल् समिट्’ उद्घाटितवन्तः।

देशस्य प्रथम उपप्रधानमन्त्री तथा गृहमन्त्री सरदार वल्लभभाई पटेलस्य 150व्या जयंतीस्मरणाय केन्द्रसरकारया अहमदाबाद महानगरपालिकया च एतत् कॉन्क्लेव् समिट् आयोजितम्।मुख्यमन्त्री भूपेन्द्रपटेले अस्मिन अवसरिणि अवदत् – “प्रधानमन्त्री नरेन्द्रमोदीनाम कार्यकाले 24 वर्ष पूर्णत्वेन राज्ये विकाससप्ताहः मन्यते। अस्मिन् अवसरिणि एषः कॉन्क्लेव् समिट् अहमदाबादनगरे विशेषः, यतः समग्रं भारतं प्रधानमन्त्रिणः मार्गदर्शनं धृत्वा सरदारवल्लभभाई पटेलस्य 150वीं जयंतीं मन्यते। अस्मिन कॉन्क्लेवे चिन्तनं भविष्यति, कथं सरदारपटेलस्य शहरी विकास विचारधारां आधुनिकविकासेन सह संयोजयेम।”

अहमदाबादस्य विकासे सरदारवल्लभभाई पटेलस्य योगदानस्य ऐतिहासिकतथ्यानि उद्घोषयन्, मुख्यमन्त्री अवदत् – “सरदार पटेलः 1924 तः 1928 पर्यन्तं तत्कालीन अहमदाबाद नगरपालिकायाः अध्यक्षरूपेण प्रशासनिककर्तव्यस्य आरम्भं कृतवान्। सरदारसाहबः स्व प्रशासनकौशलं तथा सुव्यवस्थितं अर्बन् योजना द्वारा आदर्शनगरस्य निर्माणं कृत्वा देशे नागरिक-केंद्रित् स्थानीय प्रशासनस्य अद्वितीयं उदाहरणं प्रदत्तवान्।”

सः अवदत् – “अहमदाबादस्य विश्वप्रसिद्धः साबरमती रिवरफ्रण्ट् अन्यानां नगराणां अर्बन् रूपान्तरणस्य आदर्शमापन्नः। अतः नरेन्द्रमोदिः गुजरातस्य मुख्यमंत्री रूपेण देशे प्रथमम् ‘शहरी विकास वर्ष’ इति संकल्पनां प्रदत्तवान्, या जनानां जीवनसुलभतां सुनिश्चितुं महत्वपूर्णा सिद्धा।”

मुख्यमन्त्री अभिवदत् – “एतेनैव प्रेरिताः वयं 2025 वर्षं ‘शहरी विकास वर्ष’ इति मन्यामः।”

अर्बन मोबिलिटी विषये सः अवदत् – “नरेन्द्रमोदिः देशस्य प्रथम मुख्यमंत्री अभवन्, येन शहराणां सफलं बीआरटीएस जनमार्ग् मॉडेल् प्रतिपादितम्। अद्य मेट्रो तथा हाई-स्पीड् रेल् परियोजनाभिः अहमदाबादः मल्टिमॉडल् ट्रांसपोर्टे आदर्शं भूत्वा अर्बन मोबिलिटी हेतु उदाहरणम् अस्ति।”

सः अग्रे अवदत् – “गतविंशति वर्षेषु प्रधानमन्त्रिणः मार्गदर्शनं धृत्वा राज्ये शहरीकरणस्य स्तरः वृद्धः। अमृत् 2.0 तथा स्वच्छभारत् मिशन् 2.0 इत्यादिषु प्रकल्पेषु शहरी ढांचे रूपान्तरणं कुर्वन्ति। एषः कॉन्क्लेव् प्रधानमन्त्रिणः मार्गदर्शनं धृत्वा नगराणि विकसितभारत@2047 अनुकूलं कुर्वन, नवोन्मेषं प्रेरयन्, सतत् विकासमार्गं निर्दिशति।”

कार्यक्रमस्य मुख्यउद्देश्यं – “सरदार वल्लभभाई पटेलस्य 150वीं जयंतीस्मरणाय भारतस्य शहरी परिदृश्यं एकीकर्तुं, नवीनता आनयितुं, नेतृत्वं दातुं, परिवर्तनं कर्तुं नेतॄन् समायोजयितुं।”

समिटे भारतीय-अन्ताराष्ट्रियनगराणां मेयर्स्, कमिश्नर्, प्रतिनिधयः च भविष्यनगरयोजनासु विचारविमर्शं कुर्वन्ति।

अस्मिन कॉन्क्लेव उद्घाटनस्मरणे देशस्य विभिन्नराज्यानां महानगराणां मेयर्स्, कमिश्नर्, शहरी विभागविशेषज्ञाः तथा प्रतिनिधयः उपस्थिताः सन्ति।

---------------

हिन्दुस्थान समाचार