Enter your Email Address to subscribe to our newsletters
राष्ट्रीय स्वयंसेवकसंघस्य गौरवपूर्णशतवार्षिकीविचारयात्रायाम् अखिलभारतीयविद्यार्थीपरिषद् द्वारा प्रदर्शनी उद्घाटिता।
लखनऊनगरम्, 15 अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य अखिलभारतीयप्रचारकप्रमुखः स्वान्तरण्जननामधेयः उक्तवान् यत् राष्ट्रीयस्वयंसेवकसंघेन शताब्द्यधिके काले समाजाय सकारात्मकदिशा प्रदत्ता अस्ति। संघेन सत्याग्रहमार्गेण लोकहितकार्यार्थं सततं प्रयत्नः कृतः। संघस्य शतवार्षिकीयात्रायाः चित्राणि अस्मिन् प्रदर्शने दर्शितानि सन्ति। तानि दृष्ट्वा केवलं आनन्दः न, किन्तु तेषां मननं अपि आवश्यकम्। एते प्रयासाः अत्यन्तं आवश्यकाः इति तेन उक्तम्। अखिलभारतीयविद्यार्थीपरिषदः कार्यकर्तृभ्यः अभिनन्दनानि अपि अर्पितानि, येषां प्रयासेन राष्ट्रीयविमर्शः स्पष्टः जातः, येन नूतना पीढिः ज्ञातुं शक्नोति यत् संघेन किं कृतम्। एषा प्रदर्शनी केवलं संघकार्यस्य परिचयः न, अपि तु राष्ट्रनिर्माणे जनसहभागितायाः सजीवचित्रणं अस्ति।
राष्ट्रीयस्वयंसेवकसंघस्य ध्येययात्रायाः गौरवशताब्दीसमाप्त्युपलक्ष्ये अखिलभारतीयविद्यार्थीपरिषदया अवधप्रान्ते लखनऊनगरस्य कैसरबागस्थिते परिषदकार्यालये भव्यप्रदर्शनी आयोजिताऽभवत्। अस्याः उद्घाटनं स्वान्तरण्जनः अकुरुत। तस्मिन्नवसरे विशेषातिथिरूपेण अखिलभारतीयविद्यार्थीपरिषदस्य राष्ट्रीयाध्यक्षः प्रा० (डा०) राजशरणः शाही च, विधानपरिषद्सदस्यः पवनसिंहः चौहानः च दीपप्रज्वलनपूर्वकं विधिवत् उद्घाटनं कृतवन्तौ। उद्घाटनसत्रस्य संचालनं अवधप्रान्तस्य प्रान्तमन्त्री पुष्पेन्द्रवाजपेयी नामकः अकरोत्।
अखिलभारतीयविद्यार्थीपरिषदः राष्ट्रीयाध्यक्षः प्रा० (डा०) राजशरणः शाही प्रस्ताविकायां उक्तवान् यत् अभाविपेन संघस्य शताब्दीयात्रायाः अवसरात् एषा प्रदर्शनी आयोजिताऽस्ति, यया संघस्य प्रेरणादायिनी झलकाः छात्राणां समीपं गच्छेयुः, ते च समाजराष्ट्रयोः सेवासंकल्पेन अग्रे गच्छेयुः। एषः प्रयासः तेषां राष्ट्रविरोधिशक्तीनां प्रति अपि उत्तररूपेण दृश्यते, ये संघं प्रति मिथ्याविमर्शं स्थापयितुं प्रयत्नवन्तः आसन्।
अभाविप-अवधप्रान्तकार्यकर्तृभिः सज्जीकृतायां प्रदर्शनीमध्ये संघस्य शताब्दीय ऐतिहासिकयात्रायाः प्रमुखघटनाः, समाजोद्धारस्य विविधायामाः, शिक्षासंस्काराभियानानि, च राष्ट्रीयजीवने कृताः सकारात्मकहस्तक्षेपाः च प्रदर्शिताः। मुख्यातिथिसहितसर्वे उपस्थितगणाः प्रदर्शनीमवलोक्य प्रशंसां अकुर्वन्।
समारोहम् अन्ते धन्यवादप्रस्तावः अभाविप-लखनऊ-महानगर-अध्यक्षा प्रो० भुवनेश्वरी भारद्वाजेन कृतः। अस्मिन्नवसरे अभाविपकेंद्रीयसचिवालयसचिवः देवानन्दत्यागी, क्षेत्रीयसंघटनमन्त्री घनश्यामशाही, शोधकार्यस्य राष्ट्रीयसहसंयोजकः शुभंसिंहः, अभाविप-अवधप्रान्ताध्यक्षः प्रो० नीतुसिंहः, प्रान्तोपाध्यक्षः प्रो० मंजुला उपाध्यायः, अवधप्रान्तसंघटनमन्त्री अंशुलविद्यार्थी, अभाविपलखनऊमहानगरमन्त्री शाश्वतः, अपि च अनेकाः कार्यकर्तारः, छात्राः छात्र्यः च तथा स्थानियनागरिकाः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता