Enter your Email Address to subscribe to our newsletters
—आरोपः, स्मार्टनगरे बारं-बारं परिवादः। तदुत्तरापि समस्यायाः समाधानं न जायते
वाराणसी, 15 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य वाराणसीजनपदे अखरीबाइपास्-चितईपुरमार्गस्य एकस्मिन् पथपथिकायाम् गतकालेषु दिनेषु सीवरजलस्य वर्षाजलस्य च संचयात् स्थानिकनागरिकेषु दुकानदारेषु च क्लेशः वर्धमानः अस्ति। जनानां क्लेशस्य जलजमवस्य च विरोधाय बुधवासरे बाबा साहेब् अंबेडकर् वाहिन्याः कार्यकर्तृभिः प्रदर्शनम् आयोजितम्।
प्रदर्शनसमये वाहिन्याः महानगराध्यक्षः अमनः यादवः उक्तवान्— चितईपुर-अखरीमार्गः गतकालेषु मासेषु दुर्दशायाम् अस्ति। पथे सीवरस्य मलिनं जलं प्रसारितम् अस्ति। तेन स्थानिकजनाः दुकानदाराश्च अतिव्यथिताः। बारम्बारस्य शिकायतायाः च प्रार्थनायाः च बावजूद नगरनिगमस्य पीडब्ल्यूडीविभागस्य च तर्पणाय मार्गदर्शनकृते अपि अद्यापि किञ्चन कार्यं न कृतम्। विडम्बना एषा यत् अस्मिन्मार्गे कतिपयाः महत्त्वपूर्णजनाः निवसन्ति। तत्सह स्थानिकपरिषदस्य आवासः अपि मुख्यमार्गे एव अस्ति। तथापि किञ्चन उपायः न अकृतः।
अमनः आरोपितवान्— सामान्यजनस्य समस्यासु सरकारीयंत्रं यथाकितं असंवेदनशीलं अस्ति, इत्यस्य जलजमवस्य माध्यमेन उदाहरणं दृश्यते। “स्मार्टसिटी” इत्यनेन केवलं मिथ्याप्रचारः क्रियते, यद्यपि भूतलसत्यम् शून्यम्। अन्याः कार्यकर्तारः अपि उक्तवन्तः— शीघ्रं अस्मिन्मार्गे सुधारकृत्यं न आरभ्यते चेत्, तर्हि क्षेत्रीयजनैः सह नगरनिगमपीडब्ल्यूडी कार्यालये धरणाप्रदर्शनं कर्तुं प्रवृत्ताः स्याम।
---------------
हिन्दुस्थान समाचार