Enter your Email Address to subscribe to our newsletters
गांधीनगरम्, 15 अक्टूबरमासः (हि.स.)।गुजराते विकाससप्ताहस्य समापन अवसरः – 488 विकासकार्याणां उद्घाटनम्।मुख्यमन्त्री भूपेन्द्रपटेलः बुधवासरे, राज्ये 7–15 अक्टोबर् 2025 मध्ये मनितस्य विकाससप्ताहस्य समापनस्मरणे, गांधीनगरस्थित महात्मा-मन्दिरे 12 विभागानां (शहरीविकास, स्वास्थ्य, शिक्षा, विज्ञान-प्रौद्योगिकी इत्यादयः) अन्तर्गत 488 विकासकार्याणां उद्घाटनं तथा लोकार्पणं कृतवन्तः, यासु 2885 कोटिः रूप्यकाणि व्ययिता। अस्मिन अवसरिणि स्वास्थ्यमन्त्री ऋषिकेशपटेलः अपि उपस्थितः।
राज्यसूचनाविभागस्य वक्तव्ये उक्तं यत् “प्रधानमन्त्री नरेन्द्रमोदीनाम् 24 वर्षाणां सफल-सुशासनस्य उत्सवस्य अंशतया, प्रतिवर्षं 7–15 अक्टोबर् मध्ये गुजरातराज्ये विकाससप्ताहः मन्यते। अस्मिन वर्षे राज्ये नागरिकसेवायै 5000 कोट्यधिकानि विकासकार्याणि समर्पितानि।”
मुख्यमन्त्री अवदत् यत् “विकाससप्ताहे राज्यसर्वकारो ‘जीव्यान् – ज्ञानशक्ति’ इति योजना द्वारा गरीब, युवा, अन्नदाता-कृषकः च नारीशक्ति च सशक्तीकृताः। 658 भर्ती-मेलानां माध्यमेन 55,000 अधिकान् युवान् निजीक्षेत्रे रोजगारस्य अवसराः प्रदत्ताः। गुजरातस्य विश्वविद्यालयेषु तथा महाविद्यालयेषु यूपीएससी सिविलसेवा इत्यादिषु प्रतियोगिनि परीक्षायाः मार्गदर्शनाय 10 IAS कोचिंग् केन्द्राणि उद्घाटितानि।”
सः अग्रे अवदत् यत्“रबीकृषि महोत्सवादिषु 5.30 लक्ष लाभार्थि कृषकाणां 600 कोट्यधिकानि रूप्यकाणि सहाय्यरूपेण वितरितानि। अपि च, जिल्ला-स्तरीय कार्यक्रमेषु 1535 कोट्यधिकानि कार्याणि नागरिकेभ्यः प्रदत्तानि।”
मुख्यमन्त्री अवदत् यत् “गुजरातराज्यः 2035 तमे वर्षे स्थापने 75 वर्षाणि पूर्णत्वं करिष्यति। तस्मिन् वर्षे विकाससप्ताहः समग्रराज्याय मार्गदर्शकप्लेटफॉर्मरूपेण कार्यं करिष्यति। ‘एजेंडा फॉर 2035’ विकसित गुजरात 2047 दृष्टेः साकारकर्तुम् फ्रेमवर्कं प्रदास्यति। आगामी दशकस्य लक्ष्यानि – ‘समृद्धराज्यः, समर्थनागरिकः’ इत्यादीनि साधने, एतत् उद्देश्येन होल ऑफ् गवर्नमेंट्’ दृष्टिकोणेन च मुख्यं योगदानं करिष्यति।”
समारम्भे मुख्यमन्त्री राज्यस्य शहरी आवासयोजनायाः लाभार्थिभ्यः नववासगृहाणां कुञ्चिकाः प्रदत्तवन्तः। तस्य अतिरिक्तम्, ‘गुजरात@75’ लोगो अनावरणं कृतम् तथा ‘गुजरात@75 : एजेंडा फॉर 2035 – अ डिकेड् ऑफ एक्सिलेरेशन टुवार्ड्स विकसित गुजरात@2047’ नामक पुस्तकं विमोचितम्।
अस्मिन कार्यक्रमे गांधीनगरस्य महापौर मीराबेनपटेल्, अहमदाबादमहापौर प्रतिभाजैन्, गांधीनगरजिलापंचायताध्यक्ष शिल्पाबेनपटेल्, विधायक रीटाबेनपटेल्, अल्पेशभाईठाकोर्, मुख्यसचिवः पंकजजोशी, अपरमुख्यसचिवः एम.के. दास्, अपरमुख्यसचिवः सुनयनातोमर्, शल् एस.जे. हैदर्, डॉ. जयंती रविः च वरिष्ठसचिवाः, अधिकारीजनः, तथा नागरिकाः लाभार्थिभ्यः सह उपस्थिताः।
---------------
हिन्दुस्थान समाचार