Enter your Email Address to subscribe to our newsletters
--उत्तरप्रदेशः पर्यटनविकासपरिषदा पर्यटकेभ्यः सज्जिताः पञ्च यात्राकार्यक्रमाः
लखनऊ, 16 अक्टूबरमासः (हि.स.)।अयोध्यायां विश्वप्रसिद्धे दीपोत्सवे राष्ट्र–विश्वस्मात् आगच्छन्तः पर्यटकाः राज्यस्य प्राकृतिकस्थलेषु भ्रमणं कर्तुं सज्जाः स्युः। पर्यटकाः केवलं अयोध्यां न, किन्तु लखनऊ, उन्नाव, वाराणसी, चन्दौली, गाजीपुर च प्रदेशस्य प्राकृतिकरमणीयतां अपि अनुभवितुं शक्नुवन्ति। प्रत्येकं डेस्टिनेशन–अनुसारं पञ्च पृथक्–पृथक् यात्रायोजना (Itinerary) निर्मिता अस्ति, येषु पर्यटकाः स्वसुविधानुसारं चयनं कर्तुं शक्नुवन्ति।
अयोध्यायाः लखनऊ–यात्रा – उत्तरप्रदेश ईको–टूरिज्म विकास–मंडलस्य प्रयत्ने प्रथमवारं दीपोत्सवे आगताः श्रद्धालवः केन्द्रित–योजना प्राप्तवन्तः।
प्रथमयोजना: द्विदिनं एकरात्रेयं; प्रथमदिने अयोध्यायाः भ्रमणं, द्वितीयदिने गोंडायां पार्वती–अर्गा–बर्ड्–सेंचुरी च समाविष्टा।
द्वितीययोजना: त्रिदिनं द्विरात्रेयं; प्रथमदिने लखनऊ भ्रमणं, द्वितीयदिने अयोध्या भ्रमणं, तृतीयदिने लखनऊ कुकरैल रिजर्व–फॉरेस्ट इत्यादि स्थलेषु भ्रमणं।
तृतीययोजना: चतुष्क–दिने त्रीरात्रेयं; रामसर साइट् नवाबगंज पक्षी–विहारं, उन्नाव् च समाविष्टम्।
अयोध्या–वाराणसी–यात्रा
चतुर्थयोजना: अयोध्या–वाराणसी–गाजीपुर; त्रिदिनं द्विरात्रेयं; अयोध्या–काशी प्रसिद्धस्थलेषु भ्रमणं, सारनाथे कछुआ प्रजनन एवं पुनर्वास–केंद्रं, गंगा दर्पण–म्यूजियम, गाजीपुर सैदपुर क्षेत्रे गंगा–नदी–डॉल्फिन दर्शनं च।
पञ्चमीयोजना: अयोध्या–वाराणसी–गाजीपुर–चन्दौली; पञ्चदिनं चतुररात्रेयं; चतुर्थ दिने चन्दौली–जिलायां राजदरी जलप्रपात, देवदरी जलप्रपात च भ्रम्यन्ते।
वेबसाइट–सोशल–माध्यमेषु उपलब्धता – उत्तरप्रदेश ईको–टूरिज्म विकास–मंडलस्य उद्देश्यः अस्ति यत् दीपोत्सवे राष्ट्र–विश्वात् आगच्छन्तः श्रद्धालवः राज्यस्य प्राकृतिकसौन्दर्यं अनुभवेत्, येन स्थानीयसमुदायानां आयः वर्धते। एषु योजनासु तानि स्थलानि समाविष्टानि यत्र पर्यटकाः अयोध्यायाः भ्रमणसह यात्रा सुलभतया कर्तुं शक्नुवन्ति। एते सर्वाणि Itinerary ईको–टूरिज्म विकास–मंडलस्य जालपृष्ठे www.upecoboard.up.gov.in तथा सामाजिक–माध्यमेषु उपलब्धानि।
गंगा–दर्पण–म्यूजियम – सारनाथे प्रमुखपर्यटनाकर्षकः, नमामि–गंगे योजना अन्तर्गत वित्तपोषितः, व्यवस्थापनं Wildlife Institute of India द्वारा कृतम्।
राज्यस्य प्राकृतिकरमणीयतायाः अनुभवः – पर्यटन–संस्कृति–मन्त्री जयवीरः अवदत् — “उत्तरप्रदेश धार्मिक, आध्यात्मिक, ईको–टूरिज्म च संगमः। अस्याः संस्कृतेः प्राकृतिक–संपदासु अपारः श्रद्धा अस्ति। उत्तरप्रदेश ईको–टूरिज्म विकास–मंडलस्य एषः प्रयासः प्रशंसनीयः। एतेन राष्ट्र–विश्वात् आगच्छन्तः श्रद्धालवः धर्म–आध्यात्मे सह प्राकृतिकपर्यटनं च अनुभवितुं शक्नुवन्ति।
हिन्दुस्थान समाचार