मोतिहारी-निर्वाचनक्षेत्रात् निर्दलीयप्रत्याशीरूपेण दिव्यांशु: भारद्वाजः स्पर्धां करिष्यति
पूर्वचम्पारण:, 16 अक्तुबरमासः (हि.स.) पाटनविश्वविद्यालयस्य छात्रसंघाध्यक्षः भूतपूर्वः च युवजदयू-प्रदेशाध्यक्षः दिव्यांशु: भारद्वाजः मोतिहारी-निर्वाचनक्षेत्रात् निर्दलीयप्रत्याशीरूपेण स्पर्धां कर्तुं घोषयति। जनसंचारमाध्यममं प्रति एषः उक्तवान् यत् स
प्रेस को संबोधित करते दिव्यांशु


पूर्वचम्पारण:, 16 अक्तुबरमासः (हि.स.) पाटनविश्वविद्यालयस्य छात्रसंघाध्यक्षः भूतपूर्वः च युवजदयू-प्रदेशाध्यक्षः दिव्यांशु: भारद्वाजः मोतिहारी-निर्वाचनक्षेत्रात् निर्दलीयप्रत्याशीरूपेण स्पर्धां कर्तुं घोषयति।

जनसंचारमाध्यममं प्रति एषः उक्तवान् यत् सः १७ अक्तुबरे स्वतन्त्रः अभ्यर्थीरूपेण नामनिर्देशनं करिष्यति। नामनिर्देशनस्य अवसरमाले विमानपत्तन-उद्याने, मोतिहार्यां भव्यः जनसम्भाषणः आयोज्यते, यस्मिन् मोतिहारी-नगरस्य सर्वे विभागाः च २२ ग्रामपञ्चायतानि च संलग्नानि स्युः, अनुमानतः १०,००० जना: सहभागिनः स्युः।

दिव्यांशु: भारद्वाजः उक्तवान् यत् एतद् निर्वाचनं तस्य सत्ता-लाभाय न, किन्तु जनस्य स्वरं विधानसभायां यथार्थरूपेण प्रति-प्रेषयितुं उद्देश्यरूपेण अस्ति। सः राजनीतिं कर्मक्षेत्रेण न, किन्तु सेवायाः माध्यमेन स्वीकरोति। मोतिहार्यां अद्यापि विना भवनस्य केंद्रीयविद्यालयः च केंद्रीयविश्वविद्यालयः च सञ्चालयन्ते, आयुर्वेदविद्यालयः बन्दित: कृतः। समग्रजनपदे जीवीकोपार्जनम् अपि नास्ति, पलायनम्, भग्नमार्गाः, उपेक्षितशिक्षा च दुर्बल-स्वास्थ्यव्यवस्था च अनुवर्तते। एते एव तस्य वास्तविकाः निर्वाचन-विषयाः सन्ति, एतेषु विषयेषु सः जनसमक्षं गमिष्यति।

सः अपि उक्तवान् यत् सः कस्यापि दलस्य न, किन्तु मोतिहार्याः जनस्य अभ्यर्थीरूपेणैव क्षेत्रे आगतः। तस्य विश्वासः यत् यदा जनता स्वस्य राजनीतिं स्वयमेव निर्णीयते, तदा एव सच्चरितार्थे लोकतन्त्रः जीवितः भवति।

हिन्दुस्थान समाचार / अंशु गुप्ता