विरारनगरे यंग स्टार्स ट्रस्ट इत्यस्य 'दिवाली पहाटकार्यक्रमे 2025' अलंकरिष्यते संगीतस्वराणां महोत्सवः
Diwali Pahat in Virar on 20th October
कार्यक्रम के आयोजक हितेन्द्र ठाकुर की फाइल फोटो।


मुंबई, 16 अक्टूबरमासः, (हि. स.)।यङ्ग्-स्टार्स्-ट्रस्ट् विरार, ज्येष्ठ नागरिक संघः विरार, च अखिल भारतीयः निवृत्त-रेल्-कर्मचारी-समूहः विरार—एतेषां संयुक्ततत्त्वाध्यक्षतायां “दिवाली-पहाट् २०२५” इत्यस्मिन् स्वर-दिवाली–नामकः भव्यः आयोजनः सम्पन्नः।

पश्चिमविरारे पं. भाऊसाहेब् वर्तक् सांस्कृतिक-भवनम्, सोमवासरे २० अक्तोबर् २०२५ प्रातः ६:३० वादने आरभ्य यङ्ग्-स्टार्स्-ट्रस्ट् अध्यक्षेण लोकनेता हितेन्द्र-ठाकुरेण सह सम्पन्नं भविष्यति। कार्यक्रमस्य संकल्पना भरत् म्हात्रे कृतवती। संगीत-संयोजनं मंगेश् पाटकर् च भूषण् घरत् कृतवन्तौ। निवेदककार्यं क्षितीजा लोखंडे धारयिष्यति।गायक-कलाकारेषु भरत् म्हात्रे, सुविधा नाईक्, मङ्गला नाईक्, ओंकार् चव्हाण् च सम्मिलिताः। एतेषां कलाकाराणां संगतीं—तबलायां मंगेश् पाटकर्, पंखवाजे, ढोलके ऋषिकेश् गोवेरकर्, हार्मोनियम् भूषण् घरत्, व्हायोलिने परुषोत्तम् वाघ्, की-बोर्डे प्रज्ञेश् वाघमारे, प्रित् घरत्, तालयन्त्रे मनोज् म्हात्रे च दास्यन्ति।समन्वयकः अजीव् पाटील् सर्वान् नागरिकान् कार्यक्रमे सादरं आमन्त्रयति।एवं “स्वर-दिवाली २०२५” कार्यक्रमे संगीत, संस्कृतिः च मिलित्वा भव्यरूपेण प्रकटितम्।

हिन्दुस्थान समाचार