Enter your Email Address to subscribe to our newsletters
मुंबई, 16 अक्टूबरमासः, (हि. स.)।यङ्ग्-स्टार्स्-ट्रस्ट् विरार, ज्येष्ठ नागरिक संघः विरार, च अखिल भारतीयः निवृत्त-रेल्-कर्मचारी-समूहः विरार—एतेषां संयुक्ततत्त्वाध्यक्षतायां “दिवाली-पहाट् २०२५” इत्यस्मिन् स्वर-दिवाली–नामकः भव्यः आयोजनः सम्पन्नः।
पश्चिमविरारे पं. भाऊसाहेब् वर्तक् सांस्कृतिक-भवनम्, सोमवासरे २० अक्तोबर् २०२५ प्रातः ६:३० वादने आरभ्य यङ्ग्-स्टार्स्-ट्रस्ट् अध्यक्षेण लोकनेता हितेन्द्र-ठाकुरेण सह सम्पन्नं भविष्यति। कार्यक्रमस्य संकल्पना भरत् म्हात्रे कृतवती। संगीत-संयोजनं मंगेश् पाटकर् च भूषण् घरत् कृतवन्तौ। निवेदककार्यं क्षितीजा लोखंडे धारयिष्यति।गायक-कलाकारेषु भरत् म्हात्रे, सुविधा नाईक्, मङ्गला नाईक्, ओंकार् चव्हाण् च सम्मिलिताः। एतेषां कलाकाराणां संगतीं—तबलायां मंगेश् पाटकर्, पंखवाजे, ढोलके ऋषिकेश् गोवेरकर्, हार्मोनियम् भूषण् घरत्, व्हायोलिने परुषोत्तम् वाघ्, की-बोर्डे प्रज्ञेश् वाघमारे, प्रित् घरत्, तालयन्त्रे मनोज् म्हात्रे च दास्यन्ति।समन्वयकः अजीव् पाटील् सर्वान् नागरिकान् कार्यक्रमे सादरं आमन्त्रयति।एवं “स्वर-दिवाली २०२५” कार्यक्रमे संगीत, संस्कृतिः च मिलित्वा भव्यरूपेण प्रकटितम्।
हिन्दुस्थान समाचार