Enter your Email Address to subscribe to our newsletters
ग्वालियरम्, 16 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य ग्वालियरनगरं दीपावलिपर्वसमये सम्पूर्णतः शोभायमानं जातम्। सर्वे प्रमुखाः आपणाः अलङ्कृताः, नानावर्णदीपप्रभाभिः दीप्ताः, येषां रौनकं दृष्ट्वा चित्तं हरति। गुरुवासरेऽपि प्रातःकालादेव व्यापनानि उद्घाटितानि। नगरवासी जनाः दीपावल्याः निमित्तं उत्साहेन क्रयं कुर्वन्ति, येन व्यापारीजनाः अपि हृष्टाः सन्ति। पथपार्श्वे उपविष्टाः लघुव्यवसायिनः — ये पवित्रदीपान् अन्यांश्च पूजनसामग्रीं विक्रयन्ति — तेषां व्यवसायः अपि मुख्यमन्त्रिणः डॉ॰ मोहन यादवस्य अभिप्रायेन अनुरूपं सम्यक् प्रवर्तते।जिलाधिपा रुचिका चौहान-नाम्नी बुधवासररात्रौ वरिष्ठपुलिसाधीक्षकधर्मवीरसिंहेन सह महाराजबाडा इति स्थले आगत्य दीपावलीपर्वणः पूर्वतयारीणां परीक्षणं कृतवती। वस्तुतः ग्वालियरनगरे उच्चन्यायालयपरिसरे डॉ॰ भीमरावाम्बेडकरस्य प्रतिमां प्रति जातं विवादं दृष्ट्वा केचन संगठनाः १५ अक्तोबर-दिने महद् आन्दोलनं करिष्यन्तीति चेतावनीं दत्तवन्तः आसन्। किन्तु जिलाप्रशासनस्य कठोरतया तद् आन्दोलनं नाभवत्। सम्पूर्णं नगरं पुलिसपहरेण सुरक्षितं आसीत्। तस्मिन् काले बाजाराः अपि खुले आसन्, च सर्वे जनाः शांतिपूर्वकं नित्यजीवनं यापयामासुः। ततः अनन्तरं रात्रौ एव जिलाधिपा–पुलिसअधीक्षकौ महाराजबाडं प्रति आगतवन्तौ।
तत्र जिलाधिपा रुचिका चौहान फुटपाथे उपविष्टान् लघुव्यवसायिनः सम्बोध्य तेषां व्यवसायावस्थां पृष्टवती। सा अपि तैः निर्मितान् लघु–महान्तः पवित्रदीपान् क्रीत्वा एका महिला-विक्रेत्रीं प्रति यूपीआई–मार्गेण भुगतानं कृतवती। तदानीं सा तासां दुकानेषु उपलभ्यमानां पारम्परिकस्वदेशीपूजनसामग्रीणां च सज्जासामग्रीणां च प्रशंसां कृतवती।
जिलाधिपया नगरनिगमस्य अन्येषां च विभागाधिकारिणां प्रति निर्देशाः दत्ताः — “पथपार्श्वे दीपावलिपर्वसमये व्यवसायं कुर्वन्तः लघुदुकानिकाः न कष्टं अनुभवेरन्। एतेषां सुविधां दृष्ट्वा यातायातव्यवस्थां सम्यक् नियोजयन्तु। व्यवस्था तादृशी स्यात् यया यातायातः अपि सुचारुरूपेण प्रवर्तेत्, लघुदुकानिकानां व्यवसायः अपि व्यवस्थितरूपेण सञ्चरति।एवं ग्वालियरनगरे दीपोत्सवः केवलं प्रकाशस्य न, अपि तु स्वदेशी–व्यवसायस्य संरक्षणस्य च प्रतीकः भवति।
हिन्दुस्थान समाचार