सी.आई.डी. तथा ए.एन.टी.एफ. द्वारा कार्यशाला आयोजिता, आतिथ्यगृहस्वामिनः च कोरियरसंचालकाः च जागरूकाः कृताः
धर्मशाला, 16 अक्टूबरमासः (हि.स.)। राज्यगुप्तचरविभागस्य (सी.आई.डी.) तथा मादकद्रव्यप्रतिबन्धदलस्य (ए.एन.टी.एफ.) संयुक्ततत्वावधानम् अन्तर्गतं कार्यशाला आयोजिता। कार्यशालायाः अध्यक्षतां राज्यगुप्तचरविभागस्य अतिरिक्तआरक्षकमहानिदेशकः ज्ञानेश्वरसिंहः इति
सी.आई.डी. तथा ए.एन.टी.एफ. द्वारा कार्यशाला आयोजिता, आतिथ्यगृहस्वामिनः च कोरियरसंचालकाः च जागरूकाः कृताः


धर्मशाला, 16 अक्टूबरमासः (हि.स.)। राज्यगुप्तचरविभागस्य (सी.आई.डी.) तथा मादकद्रव्यप्रतिबन्धदलस्य (ए.एन.टी.एफ.) संयुक्ततत्वावधानम् अन्तर्गतं कार्यशाला आयोजिता। कार्यशालायाः अध्यक्षतां राज्यगुप्तचरविभागस्य अतिरिक्तआरक्षकमहानिदेशकः ज्ञानेश्वरसिंहः इति अकरोत्। कार्यशालायां कोरियरसंचालकैः सह आतिथ्यगृहस्वामिभिः विभिन्नविषयान् विषये चर्चां कृत्वा तान् मादकद्रव्यतस्करीणां प्रकरणेषु तथा आतिथ्यगृहेषु निर्दिष्टनियमपालनाय आदेशः दत्तः।

अस्यां कार्यशालायाम् ऊना–जनपदः, चम्बा–कांग्रादेशतः च कोरियरसंस्थानां संचालकाः आमन्त्रिताः आसन्, यत्र नवत्यधिकं कोरियरसंचालकाः उपस्थिताः आसन्। कार्यशालाकाले मादकद्रव्यप्रतिबन्धदलस्य आरक्षकाधीक्षकः अरविन्ददिग्विजयसिंहनेगी नशीलेपदार्थानाम् अवैधव्यापारिणां सुरक्षायाः विकल्परूपेण आपराधिकतत्त्वैः कोरियरसेवानां दुरुपयोगं विषये प्रतिभागिनः जागरूकान् अकरोत्।

तदनन्तरं राज्यगुप्तचरविभागस्य अतिरिक्तआरक्षकमहानिदेशकः ज्ञानेश्वरसिंहः, इप्स् , विभिन्नदृष्टान्तैः सह प्रतिभागिनः अस्मिन् विषये प्रभावशालीरूपेण प्रबोधितवान्। प्रतिभागिभ्यः उक्तं यत् येन प्रकारेण सावधान्याः अवलम्बनेन कोरियरसंस्थाः सन्देहास्पदान् प्रेष्यान् (कंसाइनमेंट्) ज्ञातुं शक्नुवन्ति। अस्मिन् विषये विस्तरेण अपि जागरूकता प्रदत्ता।

कोरियरसेवायां पारदर्शिता वर्धयितुं तेषां कृते व्यवहारिकपरामार्शाः कार्यशालाकाले प्रदत्ताः।

तथा कार्यशालायाः द्वितीयसत्रे मैक्लोडगञ्ज–धर्मशालायाः आतिथ्यगृहस्वामिभिः सह “रेव पार्टी” इति विषयं प्रति विस्तृतचर्चा अभवत्, यत्र विभिन्नाः आतिथ्यगृहस्वामिनः उपस्थिताः आसन्। अस्मिन् काले मादकद्रव्यप्रतिबन्धदलस्य आरक्षकाधीक्षकः अरविन्ददिग्विजयसिंहनेगी उपस्थितप्रतिभागिभ्यः अस्य संदर्भे विविधानि वैधानिकनियमावलीनां विस्तारपूर्वकं ज्ञानं दत्तवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता