Enter your Email Address to subscribe to our newsletters
बलौदापणः / रायपुरम् , 16 अक्टूबरमासः (हि.स.)।
प्रधानमन्त्री सूर्यगृहं मुक्तविद्युत् योजना छत्तीसगढ् राज्यस्य बलौदाबाजार् जिल्लायाः नागरिकेषु नवप्रकाशं दत्तवती। अस्याः योजनायाः लाभेन गृहिणः सूर्यऊर्जया प्रकाशमानाः सन्ति, एवं च तेषां जीवनं हर्षसमृद्धं च जातम्।
पञ्चशीलनगरवासी सुबोधवर्मा स्वगृहे अस्याः योजनायाः अन्तर्गत सोलर् प्रणाली स्थापयित्वा न केवलं विद्युत् बिलात् राहतं प्राप्यन्ते, किन्तु स्वच्छऊर्जायाः प्रयोगेन पर्यावरणरक्षणे अपि योगदानं कुर्वन्ति।
वर्मा उक्तवान् यत् तान् योजनायाः सूचना इन्स्टाग्राम् माध्यमेन प्राप्ता। ते अपि उक्तवन्तः – पूर्वं प्रतिमासं विद्युत् बिलः चिन्तायाः कारणं आसीत्, किन्तु जुलाईमासे सोलर् प्रणाली स्थाप्यतेनानन्तरं एषा चिन्ता नष्टा। अधुना गृहस्य प्रत्येकः कोणः प्रकाशेन पूर्णः अस्ति, च बचत् अपि भवति।
प्रधानमन्त्री सूर्यगृहः मुक्तबिजली योजनायाः अन्तर्गत् केन्द्र-राज्यसरकाराभ्यां प्रदत्तस्य सब्सिडी तथा सुलभप्रक्रियया सामान्यनागरिकेषु उत्साहः वृद्धः। जिल्लायाम् बहवः जनाः अस्य योजनायाः लाभं प्राप्य ऊर्जा-आत्मनिर्भरता दिशा प्रति पादं स्थापयन्ति।
---------------
हिन्दुस्थान समाचार