कोरबा : एनएसडीसी इत्यस्य सह मिलित्वा एसईसीएल स्थापयिष्यते मल्टी-स्किल डेवलपमेंट इंस्टीट्यूट इति
कोरबा,16 अक्टूबरमासः (हि. स.)। साउथ ईस्टर्न् कोल्फील्ड्स् लिमिटेड् (SECL) कोयलांचलस्य युवानाम् सशक्तीकरणं च समुदायानां समग्रविकासः च सुनिश्चितुं अन्यं महत्वपूर्णं पादक्रमम् आर्हत्। SECL जनसंपर्काधिकारी सनिश् चन्द्रः गुरुवासरे उक्तवान् यत् SECL रा
कोरबा : एनएसडीसी के साथ मिलकर एसईसीएल कोरबा में स्थापित करेगा मल्टी-स्किल डेवलपमेंट इंस्टिट्यूट


कोरबा,16 अक्टूबरमासः (हि. स.)।

साउथ ईस्टर्न् कोल्फील्ड्स् लिमिटेड् (SECL) कोयलांचलस्य युवानाम् सशक्तीकरणं च समुदायानां समग्रविकासः च सुनिश्चितुं अन्यं महत्वपूर्णं पादक्रमम् आर्हत्।

SECL जनसंपर्काधिकारी सनिश् चन्द्रः गुरुवासरे उक्तवान् यत् SECL राष्ट्रस्तरीय कौशलविकास निगमेन (NSDC) सह एकं समझौता-पत्रम् (MOU) अनुबंधितवान्। अस्मिन् समझौतेन कोरबा जिल्लायाः गेवराः CETI मध्ये अत्याधुनिकं बहु-कौशल विकास संस्थानम् (MSDI) स्थाप्यते।

अस्याः परियोजनायाः कृते SECL स्वस्य कॉर्पोरेट् सामाजिकदायित्वगताः (CSR) क्रियाकलापेषु 6.86 करोड़् रुप्यकाणां वित्तीयसाहाय्यं प्रदत्तवान्। परियोजनायाः लक्ष्यं SECL संचालनक्षेत्रेषु 1260 युवानां बहु-कौशलप्रशिक्षणं प्रदत्तुं अस्ति, येन ते जीविकास्वोद्यागयोः उत्तमान् अवसरान् प्राप्नुवन्ति।

प्रथमचरणे प्रशिक्षणकार्यक्रमे युवान् असिस्टेंट् इलेक्ट्रिशियन, सिलाई-मशीन् ऑपरेटर्, असेंब्ली ऑपरेटर् (RAC) इत्यादिषु व्यावसायिकपाठ्यक्रमेषु प्रशिक्षिताः भविष्यन्ति। परियोजनायाः अवधि त्रिवर्षं निर्दिष्टा अस्ति, यस्मिन् आधुनिकप्रशिक्षण उपकरणानि अत्याधुनिक सुविधाः च युवानां गुणवत्तायुक्तं प्रशिक्षणं प्रदास्यन्ते।

अस्मिन् अवसरे CM वर्मा, महाप्रबंधकः (CSR), SECL ऋषिकेश् पाटणकरः, उपाध्यक्षः – सरकारी कार्यक्रमाः च CSR, NSDC, नवी दिल्ली, सरिता भाटियाः महाप्रबंधका – CSR, NSDC, नवी दिल्ली च SECL CSR विभागस्य अधिकारीगणः उपस्थितः MOU पत्रे हस्ताक्षरं कृतवान्।

---------------

हिन्दुस्थान समाचार