Enter your Email Address to subscribe to our newsletters
कोलकाता, 16 अक्टूबरमासः (हि.स.)।पश्चिमबंगाल विधानसभायां विपक्षस्य नेता शुभेन्दुः अधिकारी मुख्यमन्त्री ममता बनर्जीं प्रणुद्य उक्तवान् यत् सः ताम् “भूगोलशास्त्रस्य वनस्पतिशास्त्रस्य च अनागतम् नोबेल् पुरस्काराय नामाङ्कितुं” इच्छति। अधिकारिणः एतद् वक्तव्यं तदा जातः यदा मुख्यमन्त्री उत्तरबंगालस्य पर्वतीयप्रदेशेषु बाढिनिरोधाय मैङ्ग्रोव् वृक्षाणां रोपणं परामृशत्।
मुख्यमन्त्री ममता बनर्जी बुधवासरे दार्जिलिङ्गे आयोजिते प्रशासनिकसमीक्षासभायां एषः सुझावः प्रदत्तवान्। अस्मिन सभायां हालस्मिनकाले उत्तरबंगालस्य पर्वतीय, तराई च दुआर्स् प्रदेशेषु जाताः बाढि: भूस्खलनश्च विषये चर्चां कृतम्।
एतस्मिन्परामर्शे प्रतिक्रियाकर्तुं शुभेन्दुः अधिकारीः गुरुवासरे सामाजिकमाध्यमे लिखितवान् – “अहं ममतां बनर्जीं भूगोलवनस्पतिशास्त्रयोः अनागतम् नोबेल् पुरस्काराय नामाङ्कितवान् – तेषां ऐतिहासिकेषु क्रान्तिकारिणि चिन्तने ‘मैङ्ग्रोव् इन् द माउण्टेन्स्’ इत्यर्थे।”
अधिकारिणा उक्तम् यत् मैङ्ग्रोव् वृक्षाः विशेषप्रकारस्य लवण-सहिष्णु-पौधाः सन्ति, याः समुद्रतटीयर्ये खारेषु वा अर्ध-खारेषु जलेषु उन्नताः भवन्ति। सः उक्तवान् यत् मैङ्ग्रोव् अथवा ज्वारीयवनाः प्राकृतिकं ढालवत् कर्म कुर्वन्ति, ये समुद्रतूफानैः चक्रवातैः तरङ्गैश्च तटीयर्ये रक्षणं कुर्वन्ति, तथा जैवविविध्याः संरक्षणे जलवायुपरिवर्तननिमित्ते च महत्वपूर्णं योगदानं ददन्ति।
अधिकारीणः उक्तवान् – “एषः जीवित-सुरक्षातन्त्रवत् अस्ति, यः तटीयर्ये रक्षां दत्तुम् अर्हति। एषः दलदलीखारेषु जल-परिस्थितिस्थानं बहुविध-कीटानां, मत्स्यानां, सर्पपक्षिपक्षिणां च अन्यजीवस्यानां गृहं भवति।”सः चेतितवान् यदि मुख्यमन्त्रिणः एषः परामर्शःक्रियायाम् आनयितः तदा उत्तरबंगालस्य पर्वतीयप्रदेशानां भौगोलिकसंरचना प्रभाविता भविष्यति। अधिकारीः उक्तवान् – “पश्चिमबंगालजनाः तस्य दिने प्रतीक्षां कुर्वन्ति यदा राज्यस्य दिशा परिवर्तिता भविष्यति। मुख्यमन्त्रीणां अज्ञानात् सम्पूर्णं राज्यं राष्ट्रे हास्यविषयम् अभवत्।बुधवासरे दार्जिलिङ्गे प्रशासनिकसमीक्षासभायां मुख्यमन्त्री ममता बनर्जी पुनः दामोदर वैली कॉर्पोरेशन् (डीवीसी) संस्थां राज्ये बाढिप्रसङ्गाय उत्तरदायिनीं घोषितवती। तया उक्तं डीवीसी संस्थायाः जलाशयेषु नियमितं सफाईं (ड्रेजिंग्) कर्तव्यम् अथवा स्वबांधाः ध्वस्ताः करोतु।
मुख्यमन्त्री उक्तवान् यद् “भवान् प्रकृत्या न क्रीडितुं शक्नोति। नद्यः स्वाभाविकमार्गेण वहन्तु। अतः यथोचितं ड्रेजिंग् कुरुत वा स्वबांधाः अपसार्यताम्।
----------------------
हिन्दुस्थान समाचार