वलसाडस्य हिसारस्य च मध्ये साप्ताहिकं विशिष्टं रेलयानम्
WR TO RUN A WEEKLY SPECIAL TRAIN
वलसाडस्य हिसारस्य च मध्ये साप्ताहिकं विशिष्टं रेलयानम्


मुंबई, 16 अक्टूबरमासः, (हि. स.)।पश्चिम-रेल्वे यात्रिकानां सुविधार्थं तथा दीपावली–छठ्-पूजापर्वयोः समये वलसाड्–हिसार् मध्ये विशेष-किरायायां स्पेशल्-ट्रेन् संचालयिष्यति।

पश्चिम-रेल्वे जनसंपर्कविभागेन प्रदत्तस्य विज्ञप्तेः अनुसारं—

ट्रेन् संख्या 04728 वलसाड्–हिसार् स्पेशल् प्रतिगुरुवासरे वलसाडात् प्रातः १४:५० वादने प्रस्थानं करिष्यति, अनन्तरं पराश्रमे १४:०५ वादने हिसारम् आगमिष्यति। एषा ट्रेन् १६ अक्तोबर् २०२५ तः ६ नवम्बर् २०२५ पर्यन्तं संचालयिष्यति।

एवं ट्रेन् संख्या 04727 हिसार्–वलसाड् स्पेशल् प्रतिबुधवासरे हिसारात् १२:०५ वादने प्रस्थानं करिष्यति, अनन्तरं ११:३० वादने वलसाड् आगमिष्यति। एषा ट्रेन् १५ अक्तोबर् २०२५ आरभ्य ५ नवम्बर् २०२५ पर्यन्तं संचालयिष्यति।

एते द्वे ट्रेनौ नवसारी, सूरत्, भरूच्, वडोदरा, गोधरा, दाहोद्, रतलाम्, मंदसौर्, नीमच्, चित्तौड़गढ़्, भीलवाड़ा, बिजयनगर्, नसीराबाद्, अजमेर्, किशनगढ़्, फुलेरा, रींगस्, नीम-काठ-थाना, नारनौल्, रेवाड़ी, चरखी-दादरी, भिवानी, हांसी च इत्येषु स्टेशनेषु अवकाशं गमिष्यन्ति।

एषु ट्रेनेषु फर्स्ट् ए.सी., ए.सी. २–टियर्, ए.सी. ३–टियर्, स्लीपर्-क्लास्, जनरल्–सेकण्ड्–क्लास् कोच् भवन्ति।

रेलयानसंख्या 04728 इत्यस्य बुकिंग् सर्वेषु पी.आर.एस्. काउण्टर्‌षु तथा आई.आर.सी.टी.सी. जालपृष्ठे आरभिता अस्ति। ट्रेनेषु अवकाशः, संरचना च समयविशेषाणां विस्तृतम् विवरणं www.enquiry.indianrail.gov.in इत्यस्मिन् जालपृष्ठे लभ्यते।

हिन्दुस्थान समाचार