रीवाः शासकीय टीआरएसमहाविद्यालयेऽद्य विशाल रोजगार मेलापकस्य आयोजनम्
रीवा, 16 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराज्यस्य रीवा-जिले युवा-सङ्गम-नामक-कार्यक्रमस्य अन्तर्गतं शासन-टी.आर.एस्. महाविद्यालये अद्य गुरुवासरे प्रातः एकादशवादनात् द्वादशवादनपर्यन्तं विस्तीर्णः रोजगारमेला आयोजितः भवति। अस्मिन् मेलापके जनपदस्य निर्जीव
इंदौरः रोजगार मेले में 162 युवाओं को प्रतिष्ठित कंपनियों में मिला रोजगार


रीवा, 16 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराज्यस्य रीवा-जिले युवा-सङ्गम-नामक-कार्यक्रमस्य अन्तर्गतं शासन-टी.आर.एस्. महाविद्यालये अद्य गुरुवासरे प्रातः एकादशवादनात् द्वादशवादनपर्यन्तं विस्तीर्णः रोजगारमेला आयोजितः भवति। अस्मिन् मेलापके जनपदस्य निर्जीविकायुवक-युवत्यः विभिन्नेषु कम्पनीषु नियोजनोपलभ्यानि अवसराणि लप्स्यन्ते। अस्मिन् मेले पञ्चषष्टिः (६५) कम्पनीनां प्रतिनिधयः यूनां चयनं करिष्यन्ति।

जीविका-उपसञ्चालकः अनिल-दुबे-नामकः अवदत् यत् मेले भागग्रहणाय विभिन्नेषु कम्पनीषु युवकानां युवतीनां च आयुसीमा तथा शैक्षणिक-योग्यता भिन्ना-भिन्ना निश्चिता अस्ति। वेतनं भत्तश्च सप्तसहस्र-रूप्यकात् आरभ्य पञ्चविंशतिसहस्र-रूप्यकपर्यन्तं निर्धारितौ। एतद् वेतनभत्ताद्वयं कम्पनीभेदेन विभिन्नं भविष्यति। युवानः स्वसहितं मूलाङ्कसूचिं निवासप्रमाणपत्रस्य प्रतिलिपिं आधारकार्डं वा मतदाता-परिचयपत्रं, रोजगारकार्यालयस्य जीवितपञ्जीकरणं, च नवीनौ द्वौ पास्पोर्ट्-आकारकौ छायाचित्रौ च आनयितुं अनिवार्यं भवति।

उपसञ्चालक-दुबे-नाम्ना अपि उक्तं यत् अस्मिन् रोजगार-मेले याजाकी-इण्डिया-लिमिटेड् हरियाणा, लेन्सकार्ट्-इण्डिया बिलहारी राजस्थान, एन.जी.एम्.-पी.जी. भिवाडी राजस्थान, एम्.आर्.एफ्. दहज्, टाटा-आटोकार्प्-पैन्स्-गुरुप्-लिमिटेड् अहमदाबाद इत्यादयः कम्पनीनः सम्मिलिष्यन्ते।

अस्मिन् मेले टाटा-ग्रीन-गोशन् लिमिटेड्, मदर-सन्-आटोमोटिव् लिमिटेड्, पोली-प्लास्टिक्-इण्डिया लिमिटेड्, कृष्ण-मारूति लिमिटेड्, सोमिक्-ज़ेड्.एफ्.-आटोकार्प् लिमिटेड् अहमदाबाद इत्याद्यः अपि सहभागी भविष्यन्ति।

तत्रैव ल्यूमैक्स्-इण्डस्ट्रीज् लिमिटेड्, विल्स्-कार्-इण्डिया लिमिटेड्, पी.जी.-इलेक्ट्रो-प्लान्ट्-इण्डिया लिमिटेड् पुणे, एम्.पी.-बिरला-सीमेन्ट् लिमिटेड् सतना-मैहर, प्रिज्म्-सीमेन्ट् लिमिटेड् सतना, के.जे.एस्.-सीमेन्ट् लिमिटेड् मैहर इत्यादयः अपि सहभागं करिष्यन्ति।

एवञ्च अपोलो-टायर्स् लिमिटेड् बडोदा गुजरात्, बी.जी.-इलेक्ट्रिकल्स्-एण्ड्-इलेक्ट्रालिक्स्-इण्डिया लिमिटेड् वालुज्, औरंगाबाद्-आटो-एन्सिलरी-प्रा.-लि. वालुज् च भागं ग्रहीष्यन्ति।

अस्मिन् मेले हायर्-अप्लायन्सस्-इण्डिया लिमिटेड् रञ्जनगांव् पुणे, ओटार्-कण्ट्रोल्-इण्डिया-प्रा.-लि. चाकन् पुणे, स्टार्-इञ्जिनियर्स्-इण्डिया लिमिटेड् चाकन् पुणे, सियॉन्-एयर्-आटोमोटिव् प्रा.लि. गावं दाभाडे महाराष्ट्र, एन.ई.सी.ओ.-कम्पनी नागपुर, अग्रोफैब्-मशीनरीज् नागपुर, हायर्-अप्लायन्सस् पुणे, फ्लैट्-आटोमोबाइल् नागपुर, कैरियर्-मिडिया पुणे, टाटा-मोटर्-आटोमोबाइल्-कम्पनी अहमदाबाद इत्यादयः सम्मिलिष्यन्ति।

अस्मिन् मेलापके फिएट्-इण्डिया-आटोमोबाइल्स्-प्रा.-लि. रञ्जनगांव् पुणे, क्लासिक्-व्हील्स्-प्रा.-लि. अहिल्यानगर, कनेक्टवेल्-इण्डस्ट्रीज्-प्रा.-लि. अम्बरनाथ् ठाणे महाराष्ट्र, काइनेटिक्-इञ्जिनियरिङ्-प्रा.-लि. अहिल्यानगर, टाटा-इलेक्ट्रॉनिक्स्-प्रा.-लि. बेंगलुरु, श्रीराम्-पिस्टन्-एण्ड्-रिङ्-लि. पथरेडी राजस्थान, सात्विक्-सोलर्-प्रा.-लि. अम्बाला हरियाणा, अलर्ट्-एस्.जी.एस्.-प्रा.-लि. रायपुर छत्तीसगढ इत्यादयः अपि भागं वहिष्यन्ति।

फार्मा-कम्पनी गुजरात्, ब्रोक्स्-इण्डिया-प्रा.-लि. झागडिया, एप्टिव्-कम्पोनेन्ट्स्-इण्डिया-प्रा.-लि. गुजरात्, जय-भारत्-मारूति हरियाणा, जिण्डल्-पाइप्स् गाजियाबाद् उत्तरप्रदेश, विन्प्रेज्-इन्फा-मीडिया-प्रा.-लि. मैहर इत्यादयः अपि सम्मिलिष्यन्ते।

अन्यत् — मेले मिग्मा-पैक्ट्रोन्-प्रा.-लि. इन्दौर, आयसर्-ट्रक्-एण्ड्-बस् पीथमपुर् धार् इन्दौर्, सिनोवा-गियर्स्-एण्ड्-ट्रान्स्मिशन्-प्रा.-लि. राजकोट् गुजरात्, पी.एस्.एम्.एल्.-बोश्-गुरुप् पुणे महाराष्ट्र, सिएट्-एड्युसिस्-प्रा.-लि., लार्सन्-एण्ड्-टुब्रो अहमदाबाद् गुजरात् इत्यादयः अपि उपस्थिताः भविष्यन्ति।

अस्मिन् मेले बजाज्-मोटर्-लिमिटेड् औरंगाबाद्, उत्कर्ष्-स्मोल्-फाइनान्स्-प्रा.-लि. जबलपुर्, मुद्रा-सोलर्-प्रा.-लि. (अडानी-सोलर्) कच्छ् गुजरात्, सिटिकार्-प्रा.-लि. सतना, प्रगतिशील्-अग्रोटेक्-प्रा.-लि. रीवा, एच्.डी.एफ्.सी.-लाइफ्-इन्शुरन्स्-कम्पनी-लिमिटेड् रीवा, प्रभा-बायोप्लान्ट्स्-प्रा.-लि. रीवा, स्वतंत्र-माइक्रोफिन्-प्रा.-लि. भोपाल् इत्यादयः अपि नियोजनोपलभ्यानां प्रदाने भागं करिष्यन्ति।

तत्रैव प्रगतिशील्-बायोटेक्-प्रा.-लि. सवेर-होटेल्-समीपे सतना, बजाज्-एलियान्ज्-प्रा.-लि. रीवा, ऑल्-इन्-वन्-सर्विसस् रीवा, कन्टेम्परेरी-सर्विसस्-कार्पोरेशन्-इण्डिया-प्रा.-लि. (सी.एस्.सी.) इन्दौर, भारतीय-जीवन-बीम-निगमः रीवा, प्रगतिशील्-बायोटेक्-प्रा.-लि. रीवा, अनुसूया-पुरातत्व-सेवा-प्रा.-लि. रीवा इत्यादयः अपि अस्मिन् मेले रोजगारस्य अवसरान् प्रदास्यन्ति।

एवं अस्मिन् विशाल-रोजगार-मेले युवानां कृते देशभरात् आगतानां प्रमुखानां औद्योगिकानां सहभागेन एकः महान् नियोजन-सन्धिः सृज्यते।

हिन्दुस्थान समाचार