Enter your Email Address to subscribe to our newsletters
खड़गपुरम्, 16 अक्टूबरमासः (हि.स.)। तीयप्रौद्योगिकीसंस्थानस्य (आईआईटी) खड्गपुरस्य पेट्रोलियम-अभियांत्रण-विभागस्य सहायक-प्राध्यापकः डॉ. सन्दीपः डी. कुलकर्णिः नवदेहल्यां सम्पन्ने अष्टमे अन्ताराष्ट्रिये तेल-गैसरसायनरसायनयोजकसम्मेलने (IOGCA 2025) “उत्कृष्टता-पुरस्कारम्” नामकस्मात् सम्मानात् अलंकृतः अभवत्। अयं पुरस्कारः रसायन-तथा रासायनिक-अभियांत्रण-श्रेण्यां प्रदत्तः।
डॉ. कुलकर्णिनः नाम्ना द्वात्रिंशत् पेटेण्ट्-प्रकाशनानि सन्ति, च पञ्चाशताधिकानि अनुसंधान-पत्राणि प्रतिष्ठितेषु अकादमिक-पत्रिकासु तथा पेट्रोलियम-अभियांत्रण-सोसाइट्यां प्रकाशितानि। तस्य अनुसंधानं ड्रिलिंग् तथा पूर्णता-प्रौद्योगिकी, हाइड्रोलिक्-फ्रैक्चरिंग्, कार्बन-द्विऑक्साइड् भू-भण्डारणम् तथा भू-ऊर्जा-क्षेत्रेषु विस्तृतम् अस्ति।
डॉ. कुलकर्णिना आईआईटी खड्गपुरे केवलं सप्तवर्षाणामध्ये षोडश-विशालानि उद्योग-प्रायोजितानि अनुसंधान-विकास-प्रकल्पानि नेतृत्वेन सम्पन्नानि, यस्मिन् बहुराष्ट्रीय-समूहानाम्, सार्वजनिक-क्षेत्रीय-संस्थापनानाम्, लघु-मध्यम-उद्योगानां च सहयोगः आसीत्।
तस्मिन् एव सम्मेलने तेन सर्वश्रेष्ठ-अनुसंधानपत्रप्रस्तुतिपुरस्कारः अपि प्राप्तः, यः तेन आईडीटी तथा ओएनजीसीसंयुक्त-अनुसंधानपरियोजनायाः कृते अर्जितः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता