क्रीडां वर्धयितुं सर्वकारः करोति निरंतरं प्रयासम् - रोहितठाकुरः
शिमला, 17 अक्टूबरमासः (हि.स.)। शिक्षामन्त्री रोहितठाकुरः उक्तवान् यत् राज्यसर्वकारः क्रीडायाः संवर्धनाय तथा युवानां क्रीडां प्रति प्रोत्साहनाय निरन्तरं प्रयत्नं कुर्वति। सः अवदत् यत् क्रीडा केवलं मनोरञ्जनस्य वा प्रतियोगितायाः माध्यमं नास्ति, किन्तु
शिक्षा मंत्री रोहित ठाकुर


शिमला, 17 अक्टूबरमासः (हि.स.)। शिक्षामन्त्री रोहितठाकुरः उक्तवान् यत् राज्यसर्वकारः क्रीडायाः संवर्धनाय तथा युवानां क्रीडां प्रति प्रोत्साहनाय निरन्तरं प्रयत्नं कुर्वति। सः अवदत् यत् क्रीडा केवलं मनोरञ्जनस्य वा प्रतियोगितायाः माध्यमं नास्ति, किन्तु अनुशासनस्य, आत्मविश्वासस्य च, तथा दलभावस्य विकासे अपि महत्त्वपूर्णं योगदानं ददाति।

शुक्रवासरे शिक्षामन्त्रीः चौपाले, पीएम श्री-राजकीय-उत्कृष्ट-वरिष्ठ-माध्यमिक-विधालये, चौपाले आयोजिते षष्टषष्ट्यां राज्यस्तरीय-Under-19 बालिका-क्रीड़ाप्रतियोगितायाः समापनसमारोहे मुख्यअतिथि रूपेण उपस्थितिर्भवति। अस्मिन अवसरे सः प्रतियोगितायाः विधिवत् समापनं कृत्वा विजेतृ-छात्रिकाः सम्मानितवान्।

स्वसंबोधनम् उवाच सः प्रतिभागिनीनां छात्रिकानां अभिनन्दनं कृत्वा यत् प्रदेशे युवानां उज्ज्वलभविष्याय राज्यसर्वकारः क्रीड़ा-सुविधाः सुदृढीकरोति, संसाधनानि प्राप्यन्ते, आवश्यकसहयोगः च दत्तः।

सः अपि अवदत् यत् अस्य प्रतियोगितायां प्रदेशस्य 12 जिलाः, खेल-छात्रावासः जुब्बल्, बिलासपुर्, धर्मशाला च मिलित्वा, कुलं 583 छात्रिकाः भागं प्राप्नुवन्ति। अस्यां प्रतियोगितायां वॉलीबॉल्, कबड्डी, खो-खो, कुराश्, ठोड़ा च पारम्परिके तथा आधुनिके क्रीडाः अन्तर्भूताः।

सः हर्षितः अभवत् यत् अस्य प्रतियोगितायाः माध्यमेन 107 छात्रिकाः राष्ट्रियस्तरीय प्रतियोगितायाः चयनं प्राप्ताः। अत्र Under-19 श्रेण्याः 56 तथा Under-17 श्रेण्याः 51 छात्रिकाः चयनिताः।

शिक्षामन्त्री विजेता तथा उपविजेतृदलानि सम्मान्य उक्तवान् यत् एषा आयोजनेषु प्रदेशस्य पुत्रिकाः स्वप्रतिभां प्रदर्शनाय अवसरं लभन्ते, यस्मात् ते भविष्ये राष्ट्रीय-अन्ताराष्ट्रियस्तरे प्रदेशस्य नामं उज्ज्वलयितुं शक्नुवन्ति।

सः सूचितवान् यत् वॉलीबॉल् प्रतियोगितायाम् जिला-शिमला प्रथमं, जिला-सिरमौर द्वितीयं स्थानं प्राप्तम्। कबड्ड्यां सोलनः प्रथमं, शिमला द्वितीयं। खो-खो ह्मीरपुरः प्रथमं, मण्डी द्वितीयं। कुराशे सोलनः प्रथमं, कुल्लू तथा शिमला संयुक्ततया द्वितीयं। ठोड़ा मण्डी प्रथमं, शिमला द्वितीयं। मार्च-पास्टे मण्डी जिला अव्वलः, ओवरऑल-चैंपियन जिला सोलनः।

अस्मिन अवसरे शिक्षामन्त्री प्रदेशस्य शिक्षाप्रणाली विषये अपि विस्तृतं उक्तवान्। सः अवदत् यत् हिमाचलप्रदेशः हालैव NIES रिपोर्टे 21स्थानात् छलाङ्गं कुर्वन् देशे 5स्थानं प्राप्तः, यत् राज्यसरकारस्य शिक्षाक्षेत्रे प्रयत्नस्य परिणामः।

शिक्षामन्त्री चौपाल-निर्वाचनक्षेत्रे बहूनि विकासकार्याणि उद्घाटयित्वा शिलान्यासं च कृतवान्। सः नेरवायां वीरचक्र-शहीद-श्यामसिंह-भिक्टा-राजकीय-उत्कृष्ट-वरिष्ठ-माध्यमिक-विद्यालयस्य बहुउद्देशीयभवनस्य शिलान्यासं कृतवान्, यत् 2 कोटी 53 लक्ष् रूप्यकाणां व्यये निर्मीयते। सः अवदत् भवननिर्माणकार्यं शीघ्रं आरभ्यते, यथा छात्र-छात्रिकाः शीघ्रं लाभं प्राप्नुवन्ति।

सः अपि अवदत् यत् प्रदेशे प्रथमचरणे 100 विद्यालयान् CBSE अधीनं कर्तुं निर्णयः, यस्मिन् नेरवा विद्यालयः अपि अन्तर्भूयते। अन्येषां आवश्यकतायाः शीघ्रं पूर्तिं च प्रतिज्ञापितवान्।

सः चौपाले राजकीय-वरिष्ठ-माध्यमिक-विधालय-खद्दरस्य नूतनभवनस्य शिलान्यासं अपि कृतवान्। अस्मिन शिक्षाविभागः 30 लक्ष् रूप्यकाणि प्राप्य भवननिर्माणं शीघ्रं आरभ्यते। स्थानीये ग्रामिणैः 16 लक्ष् रूप्यकाणि सङ्गृहीतं, यत् योगदानं शिक्षामन्त्रीः प्रशंसितवान्।

शिक्षामन्त्री प्रदेशे सेब्-ऋतुं विषये अवदत् यत् इदानीं प्रदेशे 2 कोटी 70 लक्ष् सेब-पेटिकाः विभिन्न-मण्डिषु प्राप्यन्ते। 247 संग्रहणकेन्द्रैः माध्यमेन 94,000 मेट्रिक-टन सेब् क्रयः, अतीते वर्षे केवलं 40,000 मेट्रिक-टन। सः उक्तवान् यत् एषा सफलता शासनस्य प्रभावी-नीतयः तथा सुशासनस्य परिणामः।

---------------

हिन्दुस्थान समाचार