भारतीयज्ञानपरम्परायाः अमूल्यनिधिः मंडनमिश्र: शंकराचार्यशास्त्रार्थः
सहरसा, 17 अक्टूबरमासः (हि.स.)। शास्त्रार्थ परम्परायाः जीवन्ततां प्रयोज्य नवपीढ्याय भारतीयडाकविभागेन स्मरणीयडाकपत्रं प्रकाशितम्। तद्विषये, सद्यः एव बिहारडाकपरिमण्डल, पटनाद्वारा मंडनमिश्र–शंकराचार्यशास्त्रार्थ चित्रितं यथाऽनेन बाईपेक्स, बिहारराज्यस्त
डाक प्रमंडल


सहरसा, 17 अक्टूबरमासः (हि.स.)। शास्त्रार्थ परम्परायाः जीवन्ततां प्रयोज्य नवपीढ्याय भारतीयडाकविभागेन स्मरणीयडाकपत्रं प्रकाशितम्। तद्विषये, सद्यः एव बिहारडाकपरिमण्डल, पटनाद्वारा मंडनमिश्र–शंकराचार्यशास्त्रार्थ चित्रितं यथाऽनेन बाईपेक्स, बिहारराज्यस्तरीयडाकपत्रसंग्रह प्रदर्शनीं माध्यमेन जनसामान्ये प्रदर्शितम्।

अष्टम शताब्द्याः महान् मीमांसकः पंडितमंडनमिश्रः सहरसा जनपदस्य प्रसिद्धं ग्राम महिषी इत्यस्मिन् (प्राचीन नाम माहिष्मति नगरी) जन्म प्राप्तवान्। दक्षिणभारतस्य केरलप्रदेशात् शंकराचार्यः सनातनधर्मस्य प्रचारार्थम् अखिलभारतीयभ्रमणक्रमेण मिथिलायाः पावनभूमौ आगतवान्। तत्र सः मंडनमिश्रः तथा तस्य धर्मपत्नी भारती इत्ययोः सह वेदान्तदर्शनस्य विभिन्न विषयेषु गूढमंतव्यं विमर्शम् अकरोत्।

अत्यन्तं प्राचीनः तथा पवित्रः धर्ममूलनदी तटस्यान्निकटे महिषी ग्रामे अद्यापि मंडनमिश्रधाम अवस्थितः, यत्र प्रतिवर्षं असंख्य पर्यटकाः आगच्छन्ति। मंडन मिश्रः भारतीयदर्शनस्य मीमांसायां बहूनि ग्रन्थानि रचयित्वा तत्र ब्रह्मसिद्धि, स्फोटसिद्धिः, भावनाविवेक, मीमांसानुक्रमणिका च प्रमुखानि।

ब्रह्मसिद्धिः विषयकं विश्वे अनेकेषु विश्वविद्यालयेषु शोधः सम्पन्नः, यस्मिन् हार्वर्ड विश्वविद्यालय, अमेरिका, एलेन थ्रेसरस्य पीएचडी थीसिसः विशिष्टं स्थानं धारयति।

भारतस्य डाकविभागेन मंडनमिश्र–शंकराचार्य शास्त्रार्थ समारंभकृत्य डाकपत्रमाध्यमेन स्मारकं रचितं, यस्य परिणामतः बिहारस्य समृद्ध विरासतायाः वैशिष्ट्यं राष्ट्रपटलम् उपस्थाप्यते।

अनेकेषां प्रबुद्धजनानां सहयोगेन एवं प्रशंसया अस्य महत्या कार्यस्य सम्पादनं सञ्जातम्। एतेषु प्रमुखतया सम्मिलिताः –

डॉ. फणीकांत मिश्रः, पूर्व भारतीयपुरातत्वसर्वेक्षण क्षेत्रीयनिदेशक प्रो. उदयनाथ झा अशोक, राष्ट्रीय संस्कृत संस्थान, पुरी, उड़ीसा, प्रो. पंकजकुमारमिश्र, सेंटस्टीफेंसकॉलेज, दिल्ली, श्री उग्रतारा न्यास उपाध्यक्ष प्रमिलकुमारमिश्र इत्यादयः।

एवं डाक विभागस्य एषः प्रयासः नवपीढ़्यां शास्त्रार्थ परम्परायाः महत्वं अनुभवितुं प्रेरयति तथा बिहारस्य सांस्कृतिक गौरवं राष्ट्रव्यापी रूपेण प्रकटयति।

हिन्दुस्थान समाचार / अंशु गुप्ता