Enter your Email Address to subscribe to our newsletters
मंडी, 17 अक्टूबरमासः (हि.स.)।
हिमाचलप्रदेश-राज्य-सहकारी-कोषवित्तस्य सौलीखड्ड-शाखया, NABARD-सौजन्येन, अद्य ग्रामे मझवाड़े एकदिवसीय वित्तीयसाक्षरता-शिबिरम् आयोज्यते। अस्य शिबिरस्य उद्देश्यः ग्रामिणानां जनानां बैंकिंग-सेवायाः, सञ्चय-योजनायाः च डिजिटल-लेनदेन-सुविधानां च परिचयं दातुं।
शिबिरे वित्तकोष-प्रबंधकः धनेश्वरु तथा सहायक-प्रबंधकः अनिलधरवालः उपस्थितान् ग्रामिणान् कोषवित्तस्य विभिन्न-ऋण-योजनासु सञ्चय-योजनासु च विस्तृतं विवरणं प्रदत्तवन्तः। ते डिजिटल-वित्तकोष, हिमपेसा, सर्वत्र-कार्ड्, तथा सुरक्षित-एटीएम-पिनस्य सुरक्षितोपयोगे प्रतिभागिनः जागरूकाः कृतवन्तः।
कार्यक्रमे मझवाड़्-सोसाइटी-सचिवः जगदीशचन्दः अपि सहभागं कृतवान्। शिबिरे प्रधानमंत्री-सुरक्षा-बीमा-योजना तथा प्रधानमंत्री-जीवन-ज्योति-बीमा-योजना विषये विस्तृतं विवरणं प्रदत्तम्।
वित्तकोषाधिकारिणाम् उपस्थितान् जनान् डिजिटल-धोखाधड़ी-रक्षणाय उपायान् सूचयित्वा सतर्कतां च अभिप्रेरितवन्तः। शिबिरे षष्टिः अधिकाः जनाः भागं गृहीत्वा कार्यक्रमस्य लाभं प्राप्तवन्तः।
---------------
हिन्दुस्थान समाचार