Enter your Email Address to subscribe to our newsletters
पाटलिपुत्रम्, 18 अक्टूबरमासः (हि.स.)। बिहारविधानसभा निर्वाचनम् 2025 आदर्शाचारसंहितायाः प्रवर्तनसहितं प्रारब्धे, बिहारस्य आरक्षकार्थिक-अपराधैकायः सामाजिकमाध्यस्थानकेषु प्रसारितं कर्मणि सतत् निरीक्षणं कुर्वन्ति।
आर्थिक-अपराधैकायाः सामाजिकमाध्यम-मॉनिटरिंग् सेल् द्वारा निर्वाचन-आयोगस्य सामाजिकमाध्यमसंबद्ध निर्देशानुसार तथा मानकसंचालनप्रक्रियायाः अनुसारं निरन्तरं कार्यं सम्पद्यते। आर्थिक-अपराधैकाया: द्वारा अद्यपर्यन्तं कृतकार्याणां विषये विवरणं प्रदत्तम्।
आर्थिक-अपराधैकाया: सामाजिकमाध्यमनिरिक्षणी त्रैकार्यकालेभ्यः क्रियते, यतः कस्यचित् प्रकारस्य आपत्तिजनकं, भ्रामकं वा आचारसंहिता-उल्लंघनसंबद्धं सामग्रीं शीघ्रं निरीक्षणं कृत्वा त्वरितं कार्यं सुनिश्चितं भवेत्। कस्यचित् सामाजिकमाध्यम-समूहे अवैधानिकम्, आपत्तिजनकं वा उत्तेजकं सामग्रीं दृश्यते चेत्, समूहप्रमुखः (ग्रुप् एडमिन्) तथा सक्रियसदस्याः विरुद्धं कठोरं विधिं कार्यं सम्पद्यते।
येषां सञ्चालकः वा स्थानकेषु बारम्बारं भ्रामकम् असत्यं वा उत्तेजकसामग्री दृश्यते, ताः सततं निरीक्षणसूच्यां स्थाप्यते तथा पुनरावृत्तौ तान् निरोधं कर्त्तुं निर्देशः।
उक्तम् यत् अद्यपर्यन्तं सामाजिकमाध्यमेषु आपत्तिजनकं, भ्रामकम्, उत्तेजकं पत्रप्रेषणं 22 अणुमध्ये 14 सञ्चालकानां विरुद्धं कुल 6 प्राथमिकीः पंजीकृताः, आचारसंहिता-उल्लंघनम्, लोकप्रतिनिधित्व-अधिनियमः च आई.टी. एक्ट्-संबद्धधाराः अन्विताः। एतेषां विरुद्धं विधिसम्मतम् अग्रतरं कार्यं प्रवर्तते।
आहत्य 100 आपत्तिजनकपत्रप्रेषणं सञ्चालकान्, अणुकुटान् विरुद्धं सामाजिकमाध्यमस्थानक च (एक्स्, मेटा, यूट्यूब् आदिकम्) अधिसूचना प्रेष्य अपसारणम्, बंधनं कर्तुं कार्यं कृतम् ।
आहत्य 135 सामाजिकमाध्यम-संचालक, अङ्कितखाता च चिन्हिताः, ये सतत् निरीक्षणं मध्ये स्थापिता: सन्ति, यस्मिन् 40 सञ्चालकाः, 28 यूट्यूब् चैनलः, डिजिटलमाध्यमप्लेटफार्म् च 77 विविध सामाजिकमाध्यमाङ्कितखाता सम्मिलिताः।
आर्थिक-अपराधैकाया: सामान्यनागरिकान् अपील् कृतम् यत् सामाजिकमाध्यमस्य उत्तरदायित्वपूर्णं संयमितं च उपयोगं कुर्वन्तु। कस्यचित् प्रकारस्य भ्रामकम्, असत्यं वा आपत्तिजनकं सामग्रीं न प्रवर्तयन्तु। यदि कश्चन जनः सामाजिकमाध्यमेषु आपत्तिजनकं, उत्तेजकं भ्रामकवृत्तिं वा आदर्शाचारसंहिता-उल्लंघनं कुर्वन् सामग्रीं प्रसारितुं प्रयत्नं करोति, तस्य विरुद्धं कठोरं विधिं कार्यं सम्पद्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता