धनत्रयोदश्यां त्रिचतुश्चक्रीयाणां वाहनानां नगरे प्रवेशो निरस्तः - सुशील मिश्रा
जौनपुरम्,18 अक्टूबरमासः (हि.स.)।दीपावल्याः धनत्रयोदश्याश्च अवसरे नगरयात्रायाम् विशेषः प्रतिबन्धः अस्ति। दीपावल्याः धनतेरसं च अवसरयोः, बजारेषु भीडवृद्धेः कारणेन, नगरमध्ये चतुष्पादयानि तथा त्रिपादयानि वाहनानि प्रवेशं पूर्णतया निरुद्धं प्राप्स्यन्ति।
जाम से परेशान लोगों को मिली राहत


सद्भावना पुल


जौनपुरम्,18 अक्टूबरमासः (हि.स.)।दीपावल्याः धनत्रयोदश्याश्च अवसरे नगरयात्रायाम् विशेषः प्रतिबन्धः अस्ति। दीपावल्याः धनतेरसं च अवसरयोः, बजारेषु भीडवृद्धेः कारणेन, नगरमध्ये चतुष्पादयानि तथा त्रिपादयानि वाहनानि प्रवेशं पूर्णतया निरुद्धं प्राप्स्यन्ति। एषा व्यवस्था धनतेरसस्य दिने जनसंचारस्य अधिकत्वं दृष्ट्वा यातायातव्यवस्थायाः सुचारुता सुनिश्चितुं क्रियते। नगरमध्ये केवलं द्विपादयानानि (दोपहिया वाहनानि) चालकाः एव आवागमनं कर्तुं समर्थाः भविष्यन्ति। जामसमस्यायाः निवारणार्थं मार्गविभागनस्य (Route Diversion) योजना कृताः। तस्य सह वाहनानां स्थायिनी पार्किंगस्य स्थानानि अपि चिह्नितानि सन्ति। एषा व्यवस्था शनिवासरे मध्यान्हे १२ वादनेभ्यः रात्रौ १० वादनपर्यन्तं क्रियते। यातायातप्रभारी सुशील मिश्रा उक्तवान् — जेसीज् चौराहात् ओलन्दगंज्, पॉलिटेक्निक् चौराहात् ओलन्दगंज्, मछलीशहर् पड़ावात् किशन् कॉफी, बदलापुर् पड़ाव् बैरियरात् ओलन्दगंज्, नक्खास् तिराहात् (सद्भावना) ओलन्दगंज्, सुतरहट्टी तिराहात् कोतवाली, चांद् मेडिकल् तिराहात् कोतवाली, अशोक् टॉकीज् तिराहात् (सद्भावना) चहारसू इत्येतयोः मार्गेषु एषा व्यवस्था लागू भविष्यति। वाहनानां वैकल्पिक-पार्किंग-स्थानानाम् अपि व्यवस्था कृताः — बदलापुर् पड़ावे, वी-मार्ट् समक्षे सेंटरवाहनस्थानकं, सद्भावना पुलस्य पृष्ठे, किलायाः कूपे रोड्, अशोक् टॉकीज् अग्रे, किलायाः दिशायां किला-साइड रोड्, जेसीज् चतुष्पथि प्राइवेट् बस-अड्डे पार्किंग्। यातायातपुलिस् स्पष्टं कृतवान् — भण्डारी, सुतरहट्टी, अटाला, किला, अशोक् टॉकीज्, सद्भावना पुल, नक्खास् तिराहा, जोगियापुर् इत्येतयोः मार्गे पूर्ववत् एव उद्घटितौ भविष्यति।

---

हिन्दुस्थान समाचार