Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 18 अक्टूबरमासः (हि.स.)।कश्मीरस्य संभागीय आयुक्तः अंशुल गर्गः शनिवासरे उक्तवान् यत् उपत्यकायां पर्यटनक्षेत्रस्य बलवर्धनाय व्यापकाः प्रयासाः क्रियन्ते, यस्मिन् शीतकालीन-पर्यटनस्य पुनर्जीवनम् तथा वर्तमानविकासात्मक-उपक्रमैः श्रीनगर-नगरस्य सौंदर्यआकर्षणस्य वृद्धौ विशेषः जोरः दीयते।SKUAST-कश्मीराद्द्वारा आयोज्य कार्यक्रमे पत्रकारैः सह संवादे अंशुल गर्गः उक्तवान् यत् प्रशासनं आधारभूत-संरचनायाः विकासे, सौंदर्यीकरणाभियानेषु, च स्थानीय-आकर्षणानां संवर्धनेन पर्यटन-आर्थिके नवबलं दातुं केन्द्रितम् अस्ति।सः अवदत् यत् आगामी शीतकालीन-ऋतौ कश्मीरस्य पर्यटनगतिषु नवीना प्रेरणा प्राप्स्यते, यस्मिन् पर्यटकान् आकर्षयितुं शीतकालीन-विशेष-कार्यक्रमानां सुविधाः च उद्घाट्यन्ते। गर्गः कथयति यत् वयं व्यापकस्तरेण शीतकालीन-पर्यटनस्य आरम्भे कार्यं कुर्मः, येन पर्यटकाः वर्षपर्यन्तं उपत्यकाया: आनन्दं प्राप्नुवन्ति।संभागीय आयुक्तः अत्र अधिकं अवदत् यत् श्रीनगर-स्मार्ट-सिटी-प्रोजेक्ट-लिमिटेड तथा श्रीनगर-नगर-निगमस्य अधीनं श्रीनगर-नगरस्य कायाकल्पः क्रियते। सः उक्तवान् यत् श्रीनगरस्य परिवर्तनं सर्वत्र दृश्यते। मार्गाणि मैकडैमीकृतानि भवन्ति, सार्वजनिक-स्थलानि पुनर्निर्माणं प्राप्नुवन्ति, च बहवः सौंदर्यीकरण-परियोजनाः पूर्णत्वाय आसक्ताः। नगरं अधुना यथार्थं स्मार्ट् प्रतीतिम् ददाति।गर्गः एवम् अपि अवदत् यत् उपत्यकायाः दृश्य-आकर्षणवर्धनाय तथा नव-पर्यटक-आकर्षणसृजने श्रीनगर-नगरस्य अन्यजिलानां च मध्ये अधिकं पुष्पोद्यानानां विकासः क्रियते। सः कथयति यत् एतत् सुनिश्चितुं लक्ष्यं अस्ति यत् कश्मीरमध्ये प्रतिक्षणस्य ऋतौ किञ्चित् अनुपमं दृश्यं स्यात्, स तु पुष्पपूर्णोद्यानं वा हिमाच्छादितं शीतकालीन-स्थानं।संभागीय आयुक्तः विभिन्न-विभागानां, विशेषतः SKUAST-कश्मीरस्य समन्वित-प्रयासानां प्रशंसां कृतवान्, याः उपत्यकायाः प्राकृतिक-सौंदर्यं विकसितुं इको-टूरिज्म च स्थिर-प्रथानां संवर्धनं कुर्वन्ति।
हिन्दुस्थान समाचार