उपमुख्यमंत्री हर्षस्य आवाहनेन शुभचिन्तकस्य प्रशंसनीया प्रयासः — आवश्यकजनानां नेत्रशल्यक्रियायै दानं प्रदत्तम्
शुभकामनायाः हेतुः विज्ञापनफलकस्य स्थापनापेक्षया चिकित्सालये ३० आवश्यकजनानां नेत्रशल्यक्रियायै दानं प्रदत्तम्। गांधीनगरम्, 18 अक्टूबरमासः (हि.स.)। गुजरातस्य उपमुख्यमन्त्री हर्ष सांघवी शपथग्रहणानन्तर राज्यनागरिकेभ्यः कार्यकर्तृभ्यश्च हृदयस्पर्शी आवा
નાયબ મુખ્યમંત્રી હર્ષ સંઘવી


शुभकामनायाः हेतुः विज्ञापनफलकस्य स्थापनापेक्षया चिकित्सालये ३० आवश्यकजनानां नेत्रशल्यक्रियायै दानं प्रदत्तम्।

गांधीनगरम्, 18 अक्टूबरमासः (हि.स.)। गुजरातस्य उपमुख्यमन्त्री हर्ष सांघवी शपथग्रहणानन्तर राज्यनागरिकेभ्यः कार्यकर्तृभ्यश्च हृदयस्पर्शी आवाहनं कृतवन्तः। ते शुभकामनायाः हेतु अभिनन्दनम् विज्ञापनफलकस्य स्थापयितुं न याचितवन्तः, परन्तु आवश्यकजनानां सामाजिकसेवायै योगदानं दातुं तेषां जीवनं प्रकाशेन परिपूरयितुं अपीलं कृतवन्तः।

राज्यसूचनाविभागस्य वक्तव्यानुसार, हर्षसांघवी इत्यस्य विनम्र-आवाहनं जनानां मध्ये सकारात्मकं प्रेरकं प्रभावं जनयितुम् अर्हति। सूरतस्थ स्वामी विवेकानन्दनेत्रमन्दिरसंस्थायै एकः शुभचिन्तकः अद्वितीयं दानं कृतवान्। उपमुख्यमन्त्रीं अभिनन्दयितुं विज्ञापनफलकस्य स्थापनं नाकरोत्, ३० आवश्यकजनानां नेत्रशल्यक्रियायै संस्था समर्पितवान्।

उपमुख्यमन्त्री हर्ष सांघवी एतस्य उदारकार्यस्य प्रशंसां कृतवन्तः। संघवी इत्यस्य संवेदनशील- आवाहनस्य परिणामरूपेण लब्धेन दानेन स्पष्टं भवति यत् सम्मानस्य स्थानं सामाजिककल्याणे प्रथमतया दातुम् इच्छाशीलता समाजे सकारात्मकपरिवर्तनं जनयितुम् अर्हति। यत्र शुभकामनाहॉर्डिङ् केवलं कतिपयदिनेषु अपसार्यन्ते, तत्र एते ३० नेत्रशल्यक्रियाः आवश्यकजनानां जीवनं दीर्घकालीनप्रकाशेन पूरयिष्यन्ति। एषा घटना समाजाय उत्कृष्टदृष्टान्तं प्रदर्शयति यत् ‘शुभकामना’ वास्तवतः ‘सेवायाम्’ परिवर्त्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता