Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 18 अक्टूबरमासः (हि.स.)।केंद्रसरकारस्य राज्य-खनन-तत्परता-सूचकाङ्क-योजना अन्तर्गत उत्तराखण्डराज्यः श्रेणी-‘सी’ मध्ये राष्ट्रे द्वितीयं स्थानं प्राप्तवान्। अस्य उत्कृष्टसिद्धेः फलरूपेण राज्याय एकशत-कोटिरूप्यकाणां प्रोत्साहनराशिः प्रदत्ता भविष्यति।
अस्य उपलब्धेः अवसरात् मुख्यमंत्रीः पुष्करसिंहधामी अवदत् — “राज्यस्य राजस्ववृद्धौ खननविभागस्य अत्यन्तं महत्वपूर्णं योगदानं अस्ति।”
माध्यमैः सह संवादे सः अवदत् — “राज्यसरकारा पर्यावरण-अनुकूलं वैधानिकं च खननं प्रोत्साहयति। अवैधखननं निरन्तरं निगृह्यते, तथा करचौर्यं प्रति अपि कठोरनीतिः अपनिता अस्ति। तेनैव कारणेन केंद्रसरकारायाः खनन-रैंकिंग्-सूच्यां उत्तराखण्डस्य प्रदर्शनं उल्लेखनीयं जातम्।”
मुख्यमन्त्रिणा अन्ते उक्तम् यद्“राज्यं निरन्तरं प्रगतिपन्थानुगं भवति, सरकार च सर्वेषां क्षेत्रेषु विकास-परियोजनासु तत्परया कार्यं करोतिः।”
--------------
हिन्दुस्थान समाचार