श्रीकृष्ण–जन्मस्थाने अभवत् भव्य–दीपदान–महोत्सवः
मथुरा, 19 अक्टूबरमासः (हि.स.)। श्रीकृष्ण–जन्मस्थाने दीपावली–अन्नकूट–महोत्सवस्य शुभ–अवसरे रविवासरे सायं विलम्बेन श्रीकेशवदेव–मन्दिरे परम्परानुसारं दीपदान–उत्सवः महान् उल्लासेन च उत्साहेन च आचरितः। अवसरे जन्मस्थान–प्राङ्गणे स्थितस्य ठाकुर–श्रीकेशवदे
जन्मभूमि पर हुए दीपदान आलौकिक दृश्य


मथुरा, 19 अक्टूबरमासः (हि.स.)। श्रीकृष्ण–जन्मस्थाने दीपावली–अन्नकूट–महोत्सवस्य शुभ–अवसरे रविवासरे सायं विलम्बेन श्रीकेशवदेव–मन्दिरे परम्परानुसारं दीपदान–उत्सवः महान् उल्लासेन च उत्साहेन च आचरितः।

अवसरे जन्मस्थान–प्राङ्गणे स्थितस्य ठाकुर–श्रीकेशवदेव–महाराजस्य अनुपम–श्रृङ्गारः, भव्य–पुष्प–बङ्गलं च निर्माय, विद्युत्–सज्जया सहितं सम्पूर्णं मन्दिर–प्राङ्गणं दीपैः अलङ्कृतम्। मरविवासरे सायं संस्थानस्य प्रबन्ध–समितेः सदस्यः गोपेश्वरनाथ–चतुर्वेदी नामकः सर्वप्रथमं श्रीकेशवदेव–मन्दिरे दीपं प्रज्वाल्य दीपोत्सव–यात्रायाः शुभारम्भं कृतवान्।

बैंड–बाजानां मधुर–नादेन उद्दाम–नृत्य–सङ्कीर्तन–मध्ये श्री–गिरिराज–मन्दिरे, श्री–योगमाया–मन्दिरे, श्री–गर्भगृह–मन्दिरे तथा श्री–भागवत–भवन–मन्दिरे दीपाः प्रज्वलिताः। ततः परं श्रीकेशवदेव–प्राङ्गणे तथा लीलामञ्च–प्राङ्गणे मन्दिरेभ्यः आनीता ज्योतिः उपयुज्य, दीपदानार्थं सज्जीकृतैः १००८ दीपकैः समग्रं परिसरं दीप्तिमानं कृतम्।

संपूर्णं श्रीकृष्ण–जन्मस्थान–परिसरं विद्युत्–प्रकाशेन आलोकितं, भव्यं च प्रतीतं बभूव। दीपदान–महोत्सवे संस्थानस्य प्रबन्धकः राजेश–पाण्डेयः, उप–प्रबन्धकः अनुराग–पाठकः, मन्दिर–पूजाचार्य–गणः, श्रीकृष्ण–सङ्कीर्तन–मण्डलस्य सदस्याः—अनिलभाई, राजीव–गुप्तः, कन्हैयालाल–अग्रवालः—इत्यादयः सेवाभावी–भक्तजनाः तथा अन्ये संस्थान–कर्मिणः विशेषतया उपस्थिताः आसन्।

अस्मिन् महोत्सवे स्थानीय–भक्तजनानां विशेष–सहयोगः अपि प्राप्तः।

तस्मिन्नेव रविवासरे श्री–हनुमत्–जयन्तेः अवसरं प्रति भागवत–भवन–स्थिते श्री–हनुमत्–विग्रहे विशेष–श्रृङ्गारः कृतः।

प्रातः–काले अभिषेक–कर्म समाप्य सुन्दरकाण्ड–पाठः सम्पादितः, पश्चात् श्रद्धालुभ्यः विपुल–परिमाणेन प्रसाद–वितरणं कृतम्।

हिन्दुस्थान समाचार