पटनायां विधानसभानिर्वाचनस्य सज्जानां समीक्षा, प्रेक्षकेभ्यो दत्तो निर्देशः
पटना, 19 अक्टूबरमासः (हि.स.)।भारत-निर्वाचन-आयोगेन बिहार-प्रदेशस्य विधानसभा-निर्वाचनं २०२५ सफलतया सम्पन्नं कर्तुं, पटना-जिलायाम् १४ सामान्य-प्रेक्षकाः, १ पुलिस्-प्रेक्षकः, च ४ व्यय-प्रेक्षकाः नियुक्ताः। पटना-जिला-प्रशासनः स्वतंत्रः, निष्पक्षः, भयरह
चुनाव तैयारियों की समीक्षा, प्रेक्षकों ने दिए निर्देश


पटना, 19 अक्टूबरमासः (हि.स.)।भारत-निर्वाचन-आयोगेन बिहार-प्रदेशस्य विधानसभा-निर्वाचनं २०२५ सफलतया सम्पन्नं कर्तुं, पटना-जिलायाम् १४ सामान्य-प्रेक्षकाः, १ पुलिस्-प्रेक्षकः, च ४ व्यय-प्रेक्षकाः नियुक्ताः।

पटना-जिला-प्रशासनः स्वतंत्रः, निष्पक्षः, भयरहितः, पारदर्शी च सहभागिपूर्णं च वातावरणे निर्वाचनं सम्पन्नं कर्तुं पूर्णतः प्रतिबद्धः अस्ति। अस्यैः प्रयासैः सह पटना-समाहरणालये रविवासरे एकः सम्मेलनः आयोज्यते यत्र सर्वे प्रेक्षकाः जिलायाः वरिष्ठ-अधिकारिभिः सह निर्वाचन-तैयारीषु समीक्षा कृत्वा।

सम्मलेने प्रेक्षकाः भारत-निर्वाचन-आयोगस्य निर्देशानां सूक्ष्मतां विस्तरेण निरूप्य अधिकारिभ्यः तेषां अक्षरशः पालनं सुनिश्चितुम् आदेशितवन्तः। प्रेक्षकाः विशेषतः आचार-संहिता पालनम्, व्यय-निगरानी, सुरक्षा-व्यवस्था च संवेदनशील-क्षेत्रेषु सतर्कता धारयितुं बलं दत्तवन्तः। ते उक्तवन्तः यत् प्रत्येकस्मिन् मतदान-केंद्रे मतदातृभ्यः भयरहितं सुगमं च मतदान-वातावरणं प्रदातुम् प्रशासनस्य सर्वोच्च-प्राथमिकता भवेत्।

सम्मलेने जिल्ला-निर्वाचन-पालक-सह-जिलाधिकारी, पटना, वरिष्ठ-पुलिस-अधीक्षकः पटना च संबंधित निर्वाचन-कोषाङ्गस्य अधिकारिणः उपस्थिताः आसन्।

----------

हिन्दुस्थान समाचार