अयोध्यायां सजीवः अभवत् त्रेतायुगः, मुख्यमन्त्रिणा योगिना कृतं प्रभोः श्रीरामस्य राज्याभिषेकम्
–योगिना आदित्यनाथेन सन्तैः सह प्रभोः रामस्य रथः आकृष्टः, पुष्पवर्षा–वैदिक–मन्त्र–निनादैः रामकथा–उद्यानं गुञ्जितम् -दीपोत्सवः २०२५ भक्ति–संस्कृति–आधुनिकतायाः अद्भुतः संगमः अभवत् अयोध्या, 19 अक्टूबरमासः (हि.स.)। दीपानाम् अनगिणत्–पङ्क्तिभिः शोभिता अ
मुख्य मंत्री योगी आरती करते हुए


दीपोत्सव की दिव्यता


–योगिना आदित्यनाथेन सन्तैः सह प्रभोः रामस्य रथः आकृष्टः, पुष्पवर्षा–वैदिक–मन्त्र–निनादैः रामकथा–उद्यानं गुञ्जितम्

-दीपोत्सवः २०२५ भक्ति–संस्कृति–आधुनिकतायाः अद्भुतः संगमः अभवत्

अयोध्या, 19 अक्टूबरमासः (हि.स.)। दीपानाम् अनगिणत्–पङ्क्तिभिः शोभिता अयोध्या रविवासरे सायं समये तथाऽभवत्, यथा स्वयमेव त्रेता–युगः पृथिव्यां अवतरितः इति प्रतीतिः अभवत्।

राम–कथा–पार्के प्रभोः श्रीरामस्य माता–सीतायाः च अवतरणम् तथा राज्याभिषेकस्य भव्यं दृश्यं लक्षसङ्ख्यक–श्रद्धालूनां कृते अविस्मरणीयम्। यदा मुख्यमन्त्री योगी–आदित्यनाथः प्रभोः श्रीरामस्य रथम् आकृष्टवन्तः,

तदा सम्पूर्णं उद्यानं “जय श्रीराम” इति गगनभेदी–निनादैः गुञ्जितम्।

मुख्यमन्त्रिणः नेतृत्वे नवमे दीपोत्सवे सन्ताः श्रीराम–दरबारं प्रति पुष्पवर्षां कृतवन्तः।

ततः पश्चात् योगी–आदित्यनाथेन सन्तानां वस्त्र–माल्य–समर्पणेन सम्मानः कृतः।

एतस्य पूर्वं यदा पुष्पक–विमानस्य अवतरणम् अभवत्, तदा सर्वे श्रद्धालवः “जय श्रीराम” इत्युद्घोषैः प्रफुल्लिताः आसन्।

राज्याभिषेकात् झलकि त्रेता–युगः

पुष्पवृष्टेः वैदिक–मन्त्र–उच्चारणस्य च मध्ये,

मुख्यमन्त्रिणा गुरुणा वशिष्ठेन सह भगवान् श्रीरामः, माता–सीता, लक्ष्मणः, भरतः, शत्रुघ्नः, हनुमांश्च पूजिताः।

तस्मिन्नपि क्षणे साक्षात् त्रेता–युगस्य आभासः जातः।

स्वर्ण–सिंहासनं, रथः, अश्वाः, सुसज्जिता राजसभा च त्रेता–कालीनं राम–राज्यं सजीवम् अकरोत्।मुख्यमन्त्रिणा आदौ रामं, लक्ष्मणं, सीतां, हनुमन्तं च माल्यैः भूषितम्।

अग्रे रामः, तस्य पृष्ठतः माता–सीता, लक्ष्मणः, हनुमांश्च रथ–यात्रायां सवाराः।

मुख्यमन्त्री योगीः स्वयम् रथं आकृष्टवान्, सन्ताः च तत्र सहायकाः आसन्।

अनन्तरं श्रीरामः, माता–सीता, लक्ष्मणः, हनुमांश्च योगी–मुख्यमन्त्रिणा सह अग्रे गतवन्तः।

मुख्यमन्त्रिणा आरती कृतवती श्रीरामस्य, प्रतीकात्मक–राज्याभिषेकं च सम्पन्नं कृत्वा तेषां आशीर्वादः स्वीकृतः।तत्पश्चात् मन्त्रिणः सूर्य–प्रताप–शाही, जयवीर–सिंहः, राकेश–सचानः च

मञ्चे आगत्य राम–दरबारस्य पूजनं अर्चनं च कृतवन्तः।

तत्र श्रीराम–मन्दिर–ट्रस्ट–महासचिवः चम्पत्–रायः, विविध–सन्त–महन्त–जन–प्रतिनिधयः, भाजपा–पदाधिकारी च उपस्थिताः।

दीपैः झिलमिलायमानं राम–नगरम्

राम–कथा–पार्कात् आरभ्य राम–की–पैड्यां, धर्म–पथं, लता–चौरं, हनुमान–गढ़्यां च यावत्

दीपानां पङ्क्तयः झिलमिलन्त्यः सन्ति, यत् सम्पूर्णं नगरं दिव्य–आलोक–स्नातं अभवत्।

प्रत्येक–गली, प्रत्येक–घाटः, प्रत्येक–भवनं “जय श्रीराम” इत्युद्घोषैः गुञ्जितम्।

श्रद्धालवः दीपान् प्रज्वालयन्तः, भक्ति–गीतानि गायन्तः, दृश्यं च कैमरेषु अंकयन्तः दृश्यन्ते स्म।

विश्वस्य अग्रे प्रतिष्ठितः “अयोध्या–मॉडल्”

दीपोत्सवः २०२५ केवलं कीर्तिमानं न स्थापयत्, अपितु “अयोध्या–मॉडल्” इत्याख्येन नवं मानकं अपि निर्मितवान्।

अत्र सुरक्षा, स्वच्छता, अनुशासनं च आस्था–संस्कृति–आधुनिकता–त्रयस्य सौन्दर्यपूर्ण–संयोगः दृष्टः।

देवाः अपि अयोध्यां सज्जयितुं अवतीर्णाः इव

यदा दीपैः सम्पूर्णा अयोध्या आलोकिता अभवत्, तदा प्रतीतिः जाता —

यथा स्वयमेव देवाः अयोध्यां भूषयितुं अवतीर्णाः।

राम–कथा–पार्कात् आरभ्य सरयू–तटं यावत् विस्तीर्णं तत् दृश्यं

वर्षानां दीर्घकाले अपि स्मृतिषु अंकितं भविष्यति।

दीपोत्सवः २०२५ इदं सिद्धं कृतवान् यत् अयोध्या केवलं नगरं नास्ति,

अपि तु जीवन्ती आस्थाया ज्योतिः — या सदा मानव–मार्गं प्रकाशितं करिष्यति।

“भरत–मिलापः” अभवत् भाव–विह्वल–क्षणः

कार्यक्रमस्य सर्वाधिकं भावनात्मकं क्षणं तदा आगतः,

यदा “भरत–मिलाप”–नाट्यं प्रस्तुतम्।

भरतः चरणयोः पतितः, तदा श्रीरामः तं आलिङ्ग्य अङ्के गृहीत्वा स्थितवान्।

क्षणमात्रे श्रद्धालवः स्तब्धाः, ततः “जय श्रीराम” इत्युद्घोषैः सम्पूर्णः सरयू–तटः भक्ति–रस–पूर्णः।

जनाः भाव–विह्वलाः, नयनोः अश्रुधाराः प्रवहन्त्यः दृश्यन्ते स्म।

यथा रामायणस्य दृश्यं स्वयमेव प्रत्यग्रं जीवितं जातम् इति प्रतीतिः अभवत्।

हिन्दुस्थान समाचार