Enter your Email Address to subscribe to our newsletters
- दीपोत्सवे साकेत महाविद्यालयात् निर्गताः 22संख्यकाःप्रदर्शिन्यः
-रामायणस्य सप्तसु कांडेषु आधारितप्रदर्शिनीषु राज्यानां लोक कलाः
- हरियाणायाः फाग, केरलस्य कथककली लोक नृत्यं च भविष्यतः आकर्षणकेंद्रे
अयोध्या, 19 अक्टूबरमासः (हि.स.)।
नवमः दीपोत्सवः शोभायात्रया आरब्धः
नवमः दीपोत्सवः शोभायात्रया रविवासरे आरब्धः।
शोभायात्रायै साकेत महाविद्यालये पर्यटनमन्त्री श्री जयवीर सिंहः हरितध्वजं प्रदर्शितवान्।
अस्मिन् अवसरे नगरनिगम-महापौरः महंतः गिरीशपति त्रिपाठी, विधायकाः रामचंद्रः यादवः, वेदप्रकाशः गुप्तः, चंद्रभानुः पासवान्, पूर्व-सांसदः लल्लू सिंहः च अन्ये भाजपा-नेता उपस्थिताः आसन्।
रामकथापार्के मुख्यमंत्री श्री योगी आदित्यनाथः शोभायात्रां स्वागतं करिष्यन्ति।
दीपोत्सवः केवलं दीपानां जगत्-मालां द्वारा न, किन्तु प्रदेशस्य विकासं भारतीयसंस्कृतेः जीवंतं प्रतिबिम्बं च दर्शयति।
योगी-सरकारस्य उपलब्धीनां प्रदर्शनाय सूचना-विभागस्य १५ आकर्षकाःप्रदर्शिन्यः निक्षिप्ताः।
पर्यटन-संस्कृति विभागेन रामायणस्य सप्तसु काण्डेषु आधारिताः प्रदर्शिताः।
कुलं २२ झांक्यः साकेत महाविद्यालये प्रवृत्ताः।
अथ देशस्य विभिन्नराज्यानां लोककलाः नृत्यं च दीपोत्सवस्य शोभां वर्धयन्ति।
संस्कृति विभागेन रामायणस्य सप्तकाण्डः – बालकाण्ड, अयोध्याकाण्ड, अरण्यकाण्ड, किष्किन्धाकाण्ड, सुंदरकाण्ड, लंकाकाण्ड, उत्तरकाण्ड इत्येतान् आधृत्य प्रदर्शिताः प्रदर्शिन्यः
एताः भगवतो रामस्य जीवनं रामायणस्य शिक्षाः च जीवितरूपेण प्रकटयन्ति।
रामपथे, भक्तिपथि च अन्येषु प्रमुखेषु स्थानेषु लक्षाणि दीपाः प्रज्वलिताः स्युः, यस्माद् विश्व-रिकार्ड् सृजने एकः नवोदयः भविष्यति।
अस्य आयोजनस्य सहभागिनः केवलं स्थानीयजनाः एव न, किन्तु देश-विदेशतः आगच्छन्तः श्रद्धालवः पर्यटकश्च सन्ति।
------------
हिन्दुस्थान समाचार