Enter your Email Address to subscribe to our newsletters
- रामकथा-उद्याने आयोजिते प्रभोः श्रीरामस्य राज्याभिषेक-कार्यक्रमे सन्ताः सम्बोधनम् अकुर्वन्
– योगिना विश्वस्य सर्वेषां हिन्दूनां शिरांसि गौरवेणोन्नतानि कृतानि - डॉ. रामविलास वेदान्ती।
- योगी सरलतायाः सिद्धान्तस्य च जीवन्मूर्तिः सन्ति – जगद्गुरुः रामानुजाचार्यः डॉ. राघवाचार्यः जी महाराज
अयोध्या, 19 अक्टूबरमासः (हि.स.)।दीपोत्सवस्य दिव्यतायाम् अन्तर्भूतायाम् रामकथा-उद्यानं रविवासरे तादृशस्य आध्यात्मिक-क्षणस्य साक्षी अभवत्, यदा सन्ताः एकेन स्वरम् उक्तवन्तः यत् योगिना तद् कृतं यत् युगानामपि पर्यन्ते असम्भवम् आसीत्। प्रभोः श्रीरामस्य प्रतीकात्मक-राज्याभिषेक-संमेलनम् आगतवन्तः सन्ताः मुख्यमन्त्रिणं योगिनम् आदित्यनाथं अभिनन्द्य धन्यवादं च अददुः। मंचात् भक्तेः राष्ट्रगौरवस्य च यः उद्गारः अभवत् सः सम्पूर्णे मण्डपे निनादितः।
पूर्वसांसदः डॉ. रामविलास वेदान्ती महाराजः अवदत् यत् अयोध्यायाम् एवं दीपोत्सवः कदाचिदपि चिन्तनीयः नासीत्। किन्तु योगी आदित्यनाथः मुख्यमन्त्री भूत्वा असम्भवम् अपि सम्भवम् अकरोत्। तस्मात् पूर्वं बहवः मुख्यमन्त्रिणः अभवन्, किन्तु कश्चन अपि अयोध्यायाम् एवं भक्तिमहोत्सवस्य स्वप्नम् अपि न अदर्शयत्। केचन सैफै-महोत्सवम् आयोजयन्तः स्वगृहाणि सज्जयन्तः आसन्, किन्तु योगिना अयोध्यायां दीपोत्सवः प्रारब्धः। प्रतिवर्षं दीपानां संख्या वर्धते। योगिना विश्वस्य सर्वेषां हिन्दूनां मस्तकं गौरवेणोन्नतम् अकरोत्। सः अवदत् – राष्ट्रीय-सन्तौ ब्रह्मलीन-महन्तः अवेद्यनाथजी अशोकसिंहलजी च ययोः सङ्कल्पः आसीत्, तं योगिना पूर्णम् अकरोत्।
जगत्गुरुः रामानुजाचार्यः डॉ. राघवाचार्यः जी महाराजः अवदत् – पूर्वसर्काराः अयोध्यां तमसि निमग्नां कृतवन्तः। जनाः अयोध्यानाम्ना उच्चारणं कर्तुं भीताः आसन्। अद्य तु सा एव अयोध्या प्रकाशस्य राजधानी अभवदिति। योगी सरलतायाः सिद्धान्तस्य च जीवन्मूर्तिः। पूर्वमुख्यमन्त्रिणः अयोध्यां द्रष्टुं न इच्छन्तः आसन्, किन्तु योगी प्रायः प्रत्येकमासे आगत्य सन्तानाम् अवस्थां पृच्छति। सः अवदत् – सम्राट् विक्रमादित्यः कदाचित् अयोध्यां अलङ्कृतवान्, योगिना तस्य एव परम्परा पुनर्जीविता कृता।
जगत्गुरुः श्रीराम दिनेशाचार्य महाराजः अवदत् – वयं प्रायः रामपैड्यां केवलं कल्पनां कुर्मः यत् माता सरयू दीपं प्रज्वालयति श्रीरामस्य प्रतीक्षां करोति च। योगिनः नेतृत्वे सा कल्पना साकारिता अभवत्। अधुना अनुभवः अस्ति यत् देहेन वयं कलियुगे वसामः, किन्तु मनसा आत्मना च त्रेतायुगे जीवामः।
श्रीजगत्गुरुः रामानुजाचार्यः श्रीधराचार्यः जी महाराजः अवदत् – एषः अस्माकं परमसौभाग्यम् यत् कलियुगे त्रेतायाः स्मरणम् भवति। प्रधानमन्त्रिणा नरेन्द्रमोदिना अयोध्यायाः नवयुगस्य आरम्भः कृतः, योगिना तु तद् भक्तेः चरमेण प्रापितम्। पूर्वम् अयोध्या नीरसा आसीत्, अधुना प्रत्येकगली-गली श्रीरामनाम्ना निनादिता। ये जनाः कदाचित् अयोध्यां न आगन्तुम् इच्छन्तः आसन्, ते अद्य तिलक-जनेऊयुक्ताः स्वस्वपरिचये गर्वं कुर्वन्ति।
जगत्गुरुः वासुदेवाचार्यः जी महाराजः अवदत् – प्रभुः श्रीरामः सूर्यवंशे अवतीर्णः, राममन्दिरनिर्माणं च सूर्यपर्यायस्य आदित्यनाथस्य काले जातम् – एतत् सूर्यकृपायाः जीवन्मूर्तिः। योगी आदित्यनाथः माता सरयूस्य कृते भगीरथस्य भूमिकां वहति।
-------------
हिन्दुस्थान समाचार