Enter your Email Address to subscribe to our newsletters
–रूस्–पोलैण्ड–युक्रेन–श्रीलङ्का–आदि देशेभ्यः आगताः श्रद्धालवः अभिभूताः अभवन्
– ऊचुः, अयोध्यायाम् आप्तत्वं आध्यात्मिक–ऊर्जा च अनुभूता
अयोध्या, 19 अक्टूबरमासः (हि.स.)। दीपैः आलोकितायाः अयोध्यायाः भव्यता न केवलं देशवासिनां हृदयं मोहयामास, अपितु विदेशात् आगताः अतिथयः अपि एतत् दृश्यं दृष्ट्वा अभिभूताः अभवन्।
दीपोत्सव–२०२५ अवसरं प्रति बहुसंख्यकाः विदेशी–अतिथयः स्व–कुलैः, सखिभिः सह अत्र आगत्य उपस्थिताः।
राम–पैड्यां तथा सरयू–घाटे दीपानां झिलमिल–प्रभया, पुष्पवर्षया, “जय श्रीराम” इत्यादि निनादैः च वातावरणं प्रतिध्वनितम्।
विदेशीय–अतिथयः अपि आत्मसंयमं कर्तुं न शक्ताः, ते अपि मुक्तकण्ठेन “जय श्रीराम” इत्युक्त्वा उद्घोषं कृतवन्तः।
रूस्–पोलैण्ड–युक्रेन–श्रीलङ्का–आदि देशेभ्यः आगताः श्रद्धालवः दीपोत्सवं दृष्ट्वा हर्ष–विस्मयाभ्यां अभिभूताः अभवन्।
विदेशीनां मध्ये दीपोत्सव–उत्साहः प्रत्यक्षः
अयोध्यायां उमस्यमानं श्रद्धालूनां जन–सैलं दृष्ट्वा विदेशी–अतिथीनां हर्षस्य मर्यादा नासीत्।
ते दीप–रेखानां मध्ये स्व–मित्रैः सह छायाचित्राणि गृह्णन्तः, स्वयंचित्र–(सेल्फी)–ग्रहणे च संलग्नाः दृष्टाः।
राम–पैड्याः, धर्मपथस्य, सरयू–घाटस्य च दिव्य–दृश्यं तान् मोहितवन्तम्।
अनेके विदेशी–पर्यटकाः स्व–क्यामेरैः दीपोत्सवस्य प्रत्येक–क्षणं चित्रितवन्तः।
दीपोत्सवेन उत्साहिताः सन्तः, ते अपि “जय श्रीराम” इत्यस्य उद्घोषं कृतवन्तः।
“अयोध्यायाः जनाः अत्यन्तं प्रसन्नाः स्नेहशीलाश्च” – पोलैण्ड–देशीय–सिवोना
पोलैण्ड–देशात् आगता सिवोना नामिका उक्तवती यत्, सा प्रथमवारं स्व–सखिभिः सह अयोध्यां आगता।
अत्रस्थाः जनाः सदा हसित–मुखाः, अत्यन्तं प्रसन्न–भावयुक्ताश्च सन्ति।
अयोध्या यद्यपि दिल्लीवत् महानगरं नास्ति, तथापि अत्र आगत्य अस्माभिः शान्तिः प्रसन्नता च अनुभूता।
“अयोध्या अत्यद्भुतं स्थानम्” – युक्रेन–देशीय–नतालिया
युक्रेन–देशात् आगता नतालिया नामिका उक्तवती यत्, अत्रस्थाः जनाः अत्यन्तं मिलनसारा: सन्ति।
अयोध्यां दृष्ट्वा मम मनसि अद्भुतः अनुभवः जातः।
एतत् स्थानं शान्त्या, सकारात्मक–ऊर्जया च परिपूर्णम्।
नतालिया अवदत् यत्, तया पूर्वं कदापि एतादृशं विराटं सांस्कृतिकं धार्मिकं च आयोजनं दृष्टं नासीत्।
दीपानां एषः समुद्रः तस्या दृष्टौ स्वर्गीय–दृश्यवत् आसीत्।
“अत्र आगता अस्मि, अतीव प्रभावितास्मि” – पोलैण्ड–देशीय–महिला–श्रद्धालु
पोलैण्ड–देशात् आगता अन्यका अतिथिः उक्तवती—“अहं अत्र प्रथमवारम् आगता। अयोध्यायां आगत्य अतीव आनन्दिता अस्मि। अत्रस्थैः भक्तिभावेन, जनानां प्रेमणा च अतीव प्रभावितास्मि।”
तया अपि “जय श्रीराम” इत्यस्य उद्घोषः कृतः।
तस्याः स्वरमध्ये भक्ति–उत्साहयोः सम्मिश्रणं दृष्ट्वा समीपस्थिताः भारतीय–श्रद्धालवः अपि भाव–विह्वलाः अभवन्।
हिन्दुस्थान समाचार