Enter your Email Address to subscribe to our newsletters
-दीपोत्सवे श्रीलंका, इंडोनेशिया, रूस, थाईलैंड तथा नेपालदेशानां रामलीलानां मंचनं कृतम्
-मुख्यमन्त्रिणा योगिना विविध-प्रतियोगितानां विजेतारः मंचे सम्मानिताः
-आतिथेय-उत्तरप्रदेशसहित-अनेक-राज्येषु कलाकारैः रामलीलानां प्रस्तुतिर्निवेदिता
-कोलम्बो-विश्वविद्यालयस्य प्राध्यापिका मुख्यमन्त्रिणं योगिनं प्रति स्मृति-चिह्नं दत्तवती
अयोध्या, 19 अक्टूबरनमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः दीपोत्सवसमये रविवासरे रामलीलानां प्रस्तुतिर्दृष्टवान्। अयोध्यायाम् पञ्चदेशेषु—श्रीलंका, इंडोनेशिया, रूस्, थाईलैंड्, नेपाल्—एतेषां रामलीलानां मंचनं सम्पन्नम्। तेन सह आतिथेय-उत्तरप्रदेशस्य सह अन्येषां राज्येषां कलाकारैः अपि रामलीलानां प्रदर्शनं कृतम्। मुख्यमन्त्रिणा योगिना आदित्यनाथेन मंचात् विविध-प्रतियोगितासु विजेतॄन् अपि सम्मानितम्।
मुख्यमन्त्रिणा कार्यक्रमाणां आनन्दः उपनतः
मुख्यमन्त्री योगी आदित्यनाथः रामकथा-पार्के विभिन्न-रामलीलानां कलाकाराणां प्रस्तुतिर्दृष्टवान्, तेषां च उत्साहं वर्धितवान्। मुख्यमन्त्रिणा बिण्डरमेयर-बरेली-नामक-समूहस्य रामलीला दृष्टा। तेन श्रीलंका-देशीयानां कलाकाराणां अभिनयः अपि दृष्टः। मुख्यमन्त्रिणा तेषां श्रीलंकानां कलाकाराणां च उत्साहवर्धनं कृतम्। मुख्यमन्त्रिणा उत्तराखण्डस्य कलाकाराणां प्रस्तुतेः अपि अवलोकनं कृतम्।
मुख्यमन्त्रिणा विजेतारः पुरस्कृताः
मुख्यमन्त्री योगी आदित्यनाथः विभिन्न-प्रतियोगितासु विजेतॄन् पुरस्कृतवान्। दीपोत्सव-कविता-प्रतियोगितायाः विजेता हिमानी पाण्डेय तथा दीपोत्सव-चित्रकला-प्रतियोगितायाः विजेता रोहन कुमार—इमौ द्वौ मुख्यमन्त्रिणा मंचे सम्मानितौ।
तस्मिन्नेव समये कोलम्बो-विश्वविद्यालयस्य (श्रीलंका) हिन्दी-प्राध्यापिका अमिला दमयंती नाम्ना मुख्यमन्त्रिणं योगिनं प्रति श्रीलंकायां रामलीलायाम् उपयुज्यमानं मुखावरणं (मुखौटं) उपहाररूपेण प्रदत्तवती।
तस्मिन् अवसरे उपस्थिताः आसन् — स्वामी राघवाचार्यः महाराजः, सन्तोषदासः महाराजः ‘सतुआ बाबा’ इत्याख्यः, मन्त्रिणः सूर्यप्रतापः शाही, महापौरः गिरीशपति त्रिपाठी, विधायकाः अभय सिंहः, चन्द्रभानुः पासवान्, वेदप्रकाशः गुप्तः च।
हिन्दुस्थान समाचार