योगिना प्रथमं राममन्दिरे, ततः पश्चात् रामपैड्यां प्रज्वलिताः श्रद्धायाः दीपाः
–मुख्यमन्त्रिणा राममन्दिरे दर्शन–पूजनं कृतम्, उपस्थिति अपि दर्शिता -मुख्यमन्त्रिणा मन्दिर-प्राङ्गणे अपि दीप-प्रज्ज्वलनं कृतम्, भक्तानाम् अभिवादनं च कृतम् अयोध्या, 19 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः रविवासरस्य सायंकाले दीपोत्सवस
योगी आदित्य नाथ राम मंदिर


–मुख्यमन्त्रिणा राममन्दिरे दर्शन–पूजनं कृतम्, उपस्थिति अपि दर्शिता

-मुख्यमन्त्रिणा मन्दिर-प्राङ्गणे अपि दीप-प्रज्ज्वलनं कृतम्, भक्तानाम् अभिवादनं च कृतम्

अयोध्या, 19 अक्टूबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः रविवासरस्य सायंकाले दीपोत्सवसमये रामपैड्यां श्रद्धायुक्तान् दीपान् प्रज्वालितवान्। किन्तु तस्मात् पूर्वं गोरक्षपीठाधीश्वरः महन्तः योगी आदित्यनाथः श्रीराममन्दिरं प्राप्य अगात्।

मुख्यमन्त्रिणा योगिना अत्र मर्यादा–पुरुषोत्तमस्य दर्शनं पूजनं च कृतम्। तेन तस्य श्रीचरणयोः समीपे हाजिरी लगिता। तस्मिन् अवसरं योगिना मन्दिर-भवने प्राङ्गणे च उपस्थितान् श्रद्धालून् प्रति अभिवादनं कृतम्।

राममन्दिरे अपि योगिना दीपाः प्रज्वालिताः

मुख्यमन्त्री योगी आदित्यनाथः राममन्दिरम् अपि प्राप्य अगात्। तत्र तेन मर्यादा–पुरुषोत्तम–श्रीरामस्य पूजनम्, अर्चनं च कृतम्। तस्य चरणयोः श्रद्धया हाजिरी लगिता, ततः परिक्रमा कृता। मुख्यमन्त्रिणा अत्र श्रीरामस्य आरती अपि उतारिता।

तेन रामपैड्यां गमनात् पूर्वं राममन्दिरे मर्यादा–पुरुषोत्तमस्य समक्षं, ततः मन्दिर-प्राङ्गणे अपि दीपाः प्रज्वालिताः। अत्र श्रीरामजन्मभूमि-तीर्थक्षेत्र-ट्रस्टस्य महासचिवः चंपत-रायः, संघप्रचारकः गोपालजी, ट्रस्टी डॉ. अनिल-मिश्रः, विधायकः वेदप्रकाशः गुप्तः, अमितसिंहः चौहानः, चन्द्रभानुः पासवानः च उपस्थिताः आसन्।

मुख्यमन्त्रिणा अत्र श्रद्धालूनां प्रति अभिवादनं अपि कृतम्।

हिन्दुस्थान समाचार